梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1900頁 / 共4097頁

序號1-172

梵語 saṃtāpa-jātā bahu-buddha-putrā duḥkhena cogreṇa samarpitā ’bhavan [1-172-1] / śrutvāna ghoṣaṃ dvi-padottamasya nirvāṇa-śabdaṃ atikṣipram etat [1-172-2] //81//
梵語非連聲形式 saṃtāpa-jātās bahu-buddha-putrās duḥkhena ca agreṇa samarpitās abhavan / śrutvāna ghoṣam dvi-padottamasya nirvāṇa-śabdam atikṣipram etat
護譯 常當供養  無量佛子  憂惱諸患  甚亦苦劇 時聞世尊  所現章句 觀於無為  採習言教
什譯 世尊諸子等 聞佛入涅槃 各各懷悲惱 佛滅一何速

序號1-172-1

梵語 saṃtāpa-jātās [1-172-1-1] bahu-buddha-putrās [1-172-1-2] duḥkhena ca agreṇa [1-172-1-3] samarpitās [1-172-1-4] bhavan [1-172-1-5]
現代漢譯 眾多佛子深感悲傷,遭受巨大憂苦打擊,

序號1-172-1-2

梵語 bahu-buddha-putrās
梵語非連聲形式 bahu-buddha-putra
梵語標註 m.pl.N.
現代漢譯 無數佛子。持業釋(形容詞關係)。
護譯 無量佛子。
什譯 世尊諸子等。pl. ↔復數標記“諸……等”

bahu ⇨ adj. 無量。
buddha-putra ⇨ m. 佛子。依主釋(屬格關係)。
buddha ⇨ m. 佛;
putra ⇨ m. 兒子。

第1900頁 / 共4097頁