梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1986頁 / 共4097頁

序號1-177

梵語 yaś cāpi bhikṣus tada dharma-bhāṇako varaprabho yena sa dharma dhāritaḥ [1-177-1] / aśīti so antara-kalpa-pūrṇāṃ tahi śāsane bhāṣati agra-dharmān [1-177-2] //86//
梵語非連聲形式 yas ca api bhikṣus tada dharma-bhāṇakas varaprabhas yena sas dharma dhāritas/ aśīti sas antara-kalpa-pūrṇām tahi śāsane bhāṣati agra-dharmān
護譯 爾時比丘  為法師者  超光大人  執持經典 一坐之頃  演說尊法  則具足滿  八十中劫
什譯 是妙光法師  奉持佛法藏 八十小劫中  廣宣法華經

序號1-177-2

梵語 aśīti [1-177-2-1] sas [1-177-2-2] antara-kalpa-pūrṇām [1-177-2-3] tahi śāsane [1-177-2-4] bhāṣati [1-177-2-5] agra-dharmān [1-177-2-6]
現代漢譯 整整八十中劫他按照這教法宣說至上諸法。

序號1-177-2-3

梵語 antara-kalpa-pūrṇām
梵語非連聲形式 antara-kalpa-pūrṇa
梵語標註 ppp.m.pl.Ac.
現代漢譯 整整一個中劫。依主釋(業格關係)。
護譯 具足滿中劫。
什譯 小劫中。

antara-kalpa ⇨ m. 中劫;
pūrṇa ⇨ √pṛ ppp. 具足、滿。

第1986頁 / 共4097頁