梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2131頁 / 共4097頁

序號1-188

梵語 dhruvaṃ jinendro ‘pi samanta-cakṣuḥ śākyādhirājaḥ paramārtha-darśī [1-188-1] / tam eva ‘yaṃ icchati bhāṣaṇāya paryāyam agraṃ tada yo mayā śrutaḥ [1-188-2] //97//
梵語非連聲形式 dhruvam jinendras api samanta-cakṣus śākyādhirājas paramārtha-darśī / tam eva ayam icchati bhāṣaṇāya paryāyam agram tada yas mayā śrutas
護譯 彼時世尊 無量明目  諸釋中王  現第一誼 今者欲說  正法華典 吾過世時  所聞道業
什譯 欲說法華經

序號1-188-1

梵語 dhruvam [1-188-1-1] jinendras [1-188-1-2] api [1-188-1-3] samanta-cakṣus [1-188-1-4] śākyādhirājas [1-188-1-5] paramārtha-darśī [1-188-1-6]
現代漢譯 勝者之王具有普遍[觀照一切]的眼睛,釋迦君主洞悉第一義。

序號1-188-1-6

梵語 paramārtha-darśī
梵語非連聲形式 paramārtha-darśin
梵語標註 adj.m.sg.N.
現代漢譯 解最勝義。依主釋(業格關係)。
護譯 現第一誼。
什譯 (無)。

paramārtha ⇨ parama-artha m. 最勝義、真如。
darśin ⇨ adj. 見... 的 (人)。
parama ⇨ adj. 最高的、最勝的。
artha ⇨ m. 意義、道理。

第2131頁 / 共4097頁