梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2181頁 / 共4097頁

序號1-192

梵語 ity ārya-Saddharmapuṇḍarīke dharma-paryāye nidāna-parivarto nāma prathamaḥ. [1-192-1]
梵語非連聲形式 ity ārya-Saddharmapuṇḍarīke dharma-paryāye nidāna-parivartas nāma prathamas.

序號1-192-1

梵語 ity [1-192-1-1] ārya-Saddharmapuṇḍarīke [1-192-1-2] dharma-paryāye [1-192-1-3] nidāna-parivartas [1-192-1-4] nāma [1-192-1-5] prathamas
現代漢譯 如上所述,(這是)聖“妙法蓮華”法門中名為“序品”的第一(品)。

序號1-192-1-2

梵語 ārya-Saddharmapuṇḍarīke
梵語非連聲形式 ārya-Saddharma-puṇḍarīka
梵語標註 m.sg.L.
現代漢譯 神聖的猶如白蓮華的妙法。持業釋(形容詞關係)。

ārya ⇨ adj. 神聖的。
Saddharma-puṇḍarīka ⇨ 猶如白蓮華的妙法。持業釋(同位格關係)。
Saddharma ⇨ sat-dharma m. 妙法、正法、真實的法。持業釋(形容詞關係)。
sat ⇨ adj. 真實的、正確的、善的、殊勝的。
dharma ⇨ 法。
puṇḍarīka ⇨ n. 白蓮華。

第2181頁 / 共4097頁