梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2182頁 / 共4097頁

序號1-192

梵語 ity ārya-Saddharmapuṇḍarīke dharma-paryāye nidāna-parivarto nāma prathamaḥ. [1-192-1]
梵語非連聲形式 ity ārya-Saddharmapuṇḍarīke dharma-paryāye nidāna-parivartas nāma prathamas.

序號1-192-1

梵語 ity [1-192-1-1] ārya-Saddharmapuṇḍarīke [1-192-1-2] dharma-paryāye [1-192-1-3] nidāna-parivartas [1-192-1-4] nāma [1-192-1-5] prathamas
現代漢譯 如上所述,(這是)聖“妙法蓮華”法門中名為“序品”的第一(品)。

序號1-192-1-3

梵語 dharma-paryāye
梵語非連聲形式 dharma-paryāya
梵語標註 m.sg.L.
現代漢譯 法門。依主釋(屬格關係)。

dharma ⇨ 法。
paryāya ⇨ pary-āya < pari-ā-√i m. 方法。

第2182頁 / 共4097頁