梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第227頁 / 共4097頁

序號1-25

梵語 bhāṣitvā [1-25-1] tasminn eva mahā-dharmāsane paryaṅkam ābhujy [1-25-2] ānantā-nirdeśa-pratiṣṭhānaṃ nāma samādhiṃ samāpanno ’bhūd aniñjamānena kāyena sthito 'niñja-prāptena ca cittena [1-25-3]
梵語非連聲形式 bhāṣitvā tasmin eva mahā-dharma-āsane paryaṅkam ābhujya anantā-nirdeśa-pratiṣṭhānaṃ nāma samādhim samāpannas abhūt aniñjamānena kāyena sthitas aniñja-prāptena ca cittena
現代漢譯 宣說過後,就在這大法座上盤腿而坐,進入三昧,名為《立無量義》,身心毫不動搖。
1-24-1.的後續子句,連動式。說明主題2。
護譯 說斯經已,昇于自然師子之床,加趺而坐,三昧正受定意。名曰立無[量]最頌。(尋應所宜),不見身貌,不得心意,(所坐立處)(,)(則有瑞應)。
什譯 (佛)說此經已,結加趺坐,入於無量義處三昧,身心不動。

序號1-25-2

梵語 tasmin eva mahā-dharma-āsane [1-25-2-1] paryaṅkam ābhujya [1-25-2-2]
現代漢譯 即於此大法座上結跏趺坐之後。
護譯 (昇)于自然師子之床加趺而坐。
什譯 結加趺坐。 [注] ger.結構↔連動式的VP2。

序號1-25-2-1

梵語 tasmin eva mahā-dharma-āsane
現代漢譯 即於此大法座上。在此位格表地點,修飾ābhujya。
護譯 于自然師子之床。 [注] L.↔介詞短語,作處所狀語。
什譯 (無)。

tasmin ⇨ tad pron.n.sg.L. 於此。限定mahā-dharma-āsane。
eva ⇨ adv. 即、而。
mahā-dharma-āsane ⇨ mahā-dharma-āsana n.sg.L. 大法座上。持業釋(形容詞關係)。
mahā ⇨ mahat adj. 大。作持業、有財釋復合詞的前語時變成mahā。
dharma-āsana ⇨ n. 法座。依主釋(屬格關係)。
dharma ⇨ m. 法教、正法。
āsana ⇨ n. 床座、坐具。

第227頁 / 共4097頁