梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第228頁 / 共4097頁

序號1-25

梵語 bhāṣitvā [1-25-1] tasminn eva mahā-dharmāsane paryaṅkam ābhujy [1-25-2] ānantā-nirdeśa-pratiṣṭhānaṃ nāma samādhiṃ samāpanno ’bhūd aniñjamānena kāyena sthito 'niñja-prāptena ca cittena [1-25-3]
梵語非連聲形式 bhāṣitvā tasmin eva mahā-dharma-āsane paryaṅkam ābhujya anantā-nirdeśa-pratiṣṭhānaṃ nāma samādhim samāpannas abhūt aniñjamānena kāyena sthitas aniñja-prāptena ca cittena
現代漢譯 宣說過後,就在這大法座上盤腿而坐,進入三昧,名為《立無量義》,身心毫不動搖。
1-24-1.的後續子句,連動式。說明主題2。
護譯 說斯經已,昇于自然師子之床,加趺而坐,三昧正受定意。名曰立無[量]最頌。(尋應所宜),不見身貌,不得心意,(所坐立處)(,)(則有瑞應)。
什譯 (佛)說此經已,結加趺坐,入於無量義處三昧,身心不動。

序號1-25-2

梵語 tasmin eva mahā-dharma-āsane [1-25-2-1] paryaṅkam ābhujya [1-25-2-2]
現代漢譯 即於此大法座上結跏趺坐之後。
護譯 (昇)于自然師子之床加趺而坐。
什譯 結加趺坐。 [注] ger.結構↔連動式的VP2。

序號1-25-2-2

梵語 paryaṅkam ābhujya
現代漢譯 結跏趺坐之後。
護譯 加趺而坐。
什譯 結加趺坐。

paryaṅkam ⇨ pari-aṅka m.sg.Ac. →adv.端坐、結跏趺坐。業格表方式,修飾ābhujya。
pari ⇨ pref. 遍、圍繞著。
aṅka ⇨ n. 肢體、四肢。
ābhujya ⇨ ā-√bhuj ger. 結曲以後。
ā ⇨ pref. 往這邊;返向。(有改變行爲方向的功能)。
√bhuj ⇨ 他屈曲。

第228頁 / 共4097頁