《法華經》對勘材料
![]() |
![]() |
第617頁 / 共4097頁 | ![]() |
![]() |
序號1-61
梵語 | śivikās tathā ratna-vibhūṣitāś ca dadanti dānāni prahṛṣṭa-mānasāḥ [1-61-1] / pariṇāmayanto iha agra-bodhau vayaṃ hi yānasya bhavema lābhinaḥ [1-61-2] //15// |
---|---|
梵語非連聲形式 | śivikās tathā ratna-vibhūṣitās ca dadanti dānāni prahṛṣṭa-mānasās / pariṇāmayantas iha agra-bodhau vayam hi yānasya bhavema lābhinas |
護譯 | 諸所珍異 環珮瓔珞 於是具足 皆用惠賜 悉以勸助 上尊佛道 今我等類 聞斯音聲 |
什譯 | 寶飾輦輿 歡喜布施 迴向佛道 願得是乘 |
序號1-61-1 
梵語 | śivikās [1-61-1-1] tathā [1-61-1-2] ratna-vibhūṣitās [1-61-1-3] ca [1-61-1-4] dadanti dānāni [1-61-1-5] prahṛṣṭa-mānasās [1-61-1-6] |
---|---|
現代漢譯 | 他們還滿心歡喜,施捨珍寶裝飾的車輦。 |
序號1-61-1-1
梵語 | śivikās |
---|---|
梵語非連聲形式 | śivikā |
梵語標註 | f.pl.Ac. |
現代漢譯 | 車、輦輿。 |
護譯 | (無)。 |
什譯 | 輦輿。 |
![]() |
![]() |
第617頁 / 共4097頁 | ![]() |
![]() |
![]() |