梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第631頁 / 共4097頁

序號1-62

梵語 traidhātuke śreṣṭha-viśiṣṭa-yānaṃ yad buddha-yānaṃ sugatehi varṇitaṃ [1-62-1] / ahaṃ pi tasyo bhavi kṣipra-lābhī dadanti dānāni im’ īdṛśāni [1-62-2] //16//
梵語非連聲形式 traidhātuke śreṣṭha-viśiṣṭa-yānam yad buddha-yānam sugatehi varṇitam/ aham pi tasyas bhavi kṣipra-lābhī dadanti dānāni ima īdṛśāni
護譯 安住所歎  正覺大乘 遊於三界 而無所猗 其人速逮  得獲斯願
什譯 三界第一  諸佛所歎

序號1-62-1

梵語 traidhātuke [1-62-1-1] śreṣṭha-viśiṣṭa-yānam [1-62-1-2] yad [1-62-1-3] buddha-yānam [1-62-1-4] sugatehi [1-62-1-5] varṇitam [1-62-1-6]
現代漢譯 三界第一乘是眾佛讚歎的佛乘。

序號1-62-1-1

梵語 traidhātuke
梵語非連聲形式 trai-dhātu-ka
梵語標註 adj.n.sg.L.
現代漢譯 在三界中。
護譯 於三界。
什譯 三界。

第631頁 / 共4097頁