梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第662頁 / 共4097頁

序號1-64

梵語 dadanti putrāṃś ca tathaiva putrīḥ priyāṇi māṃsāni dadanti ke-cit [1-64-1] / hastāṃś ca pādāṃś ca dadanti yācitāḥ paryeṣamāṇā imam agra-bodhiṃ [1-64-2] //18//
梵語非連聲形式 dadanti putrān ca tathā eva putrīs priyāṇi māṃsāni dadanti ke-cid/ hastān ca pādān ca dadanti yācitās paryeṣamāṇās imam agra-bodhim
護譯 以此布施 心不悋惜  妻妾子孫  所重輦輿 或慮非常 手足與人  志不矜愛   皆用惠施 欲以慕求  此尊佛道
什譯 復見菩薩  身肉手足 及妻子施  求無上道

序號1-64-2

梵語 hastān ca pādān ca [1-64-2-1] dadanti [1-64-2-2] yācitās paryeṣamāṇās [1-64-2-3] imam agra-bodhim [1-64-2-4]
現代漢譯 那些被乞求 [手和足] 的菩薩,為了求證無上菩提而布施手和足。

序號1-64-2-1

梵語 hastān ca pādān ca
現代漢譯 手和腳。
護譯 手足。
什譯 手足。

hastān ⇨ hasta m.pl.Ac. 手。
pādān ⇨ pāda m.pl.Ac. 足、腳。

第662頁 / 共4097頁