梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第733頁 / 共4097頁

序號1-70

梵語 utsṛjya kāmāṃś ca aśeṣato ‘nye paribhāvit’ ātmāna viśuddha-gocarāḥ [1-70-1] / abhijña-pañceha ca sparśayitvā  vasanty araṇye sugatasya putrāḥ [1-70-2] //24//
梵語非連聲形式 utsṛjya kāmān ca aśeṣatas anye paribhāvita ātmāna viśuddha-gocarās / abhijña-pañca iha ca sparśayitvā vasanti araṇye sugatasya putrās
護譯 捐棄愛欲  永使無餘  常自纂修  悕仰正行 安住諸子  不離閑居  則便逮得  成五神通
什譯 又見離欲  常處空閑 深修禪定  得五神通

序號1-70-2

梵語 abhijña-pañca [1-70-2-1] iha [1-70-2-2] ca [1-70-2-3] sparśayitvā [1-70-2-4] vasanti [1-70-2-5] araṇye [1-70-2-6] sugatasya putrās [1-70-2-7]
現代漢譯 證得五種神通後,住在山林。。

序號1-70-2-1

梵語 abhijña-pañca
梵語非連聲形式 abhijña-pañca
梵語標註 n.sg.Ac.
現代漢譯 五神通。依主釋(屬格關係)。
護譯 五神通。
什譯 五神通

abhi-jña ⇨ adj.n. 神通力。
pañca ⇨ num. 五。

第733頁 / 共4097頁