梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第794頁 / 共4097頁

序號1-75

梵語 paśyāmi kāṃś-cit sugatasya śāsane saṃpūjitān nara-maru-yakṣa-rākṣasaiḥ [1-75-1] / avismayantān sugatasya putrān anunnatāñ śānta-praśānta-cārīn [1-75-2] //29//
梵語非連聲形式 paśyāmi kān-cid sugatasya śāsane saṃpūjitān nara-maru-yakṣa-rākṣasais/ avismayantān sugatasya putrān anunnatān śānta-praśānta-cārīn
護譯 善逝典誥 我又覽歷  諸天人神  所共宗奉安住諸子  不以奇雅  無所猗著  猶如師子
什譯 又見菩薩   寂然宴默  天龍恭敬  不以為喜

序號1-75-2

梵語 avismayantān [1-75-2-1] sugatasya putrān [1-75-2-2] anunnatān [1-75-2-3] śānta-praśānta-cārīn [1-75-2-4]
現代漢譯 這些善逝之子毫無傲慢,忍俊不禁,行為舉止平靜安祥。

序號1-75-2-1

梵語 avismayantān
梵語非連聲形式 a-vi-√smi
梵語標註 ppt.m.pl.Ac.
現代漢譯 不生奇特想、不驚訝、不驕傲。
護譯 不以奇雅。
什譯 不以為喜。

a ⇨ pref. 加在輔音爲首的語詞前,賦予“不”、“無”、“邪”、“惡”等義。
vi ⇨ pref. 分離、消滅。
√smi ⇨ 微笑、臉紅。

第794頁 / 共4097頁