梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第795頁 / 共4097頁

序號1-75

梵語 paśyāmi kāṃś-cit sugatasya śāsane saṃpūjitān nara-maru-yakṣa-rākṣasaiḥ [1-75-1] / avismayantān sugatasya putrān anunnatāñ śānta-praśānta-cārīn [1-75-2] //29//
梵語非連聲形式 paśyāmi kān-cid sugatasya śāsane saṃpūjitān nara-maru-yakṣa-rākṣasais/ avismayantān sugatasya putrān anunnatān śānta-praśānta-cārīn
護譯 善逝典誥 我又覽歷  諸天人神  所共宗奉安住諸子  不以奇雅  無所猗著  猶如師子
什譯 又見菩薩   寂然宴默  天龍恭敬  不以為喜

序號1-75-2

梵語 avismayantān [1-75-2-1] sugatasya putrān [1-75-2-2] anunnatān [1-75-2-3] śānta-praśānta-cārīn [1-75-2-4]
現代漢譯 這些善逝之子毫無傲慢,忍俊不禁,行為舉止平靜安祥。

序號1-75-2-2

梵語 sugatasya putrān
現代漢譯 善逝的兒子們。
護譯 安住諸子。
什譯 (無)。

sugatasya ⇨ sugata m.sg.G. 善逝的。
putrān ⇨ putra m.pl.Ac. 兒子們。

第795頁 / 共4097頁