梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第812頁 / 共4097頁

序號1-76

梵語 vana-ṣaṇḍa niśrāya tathā ‘nya bhūyo avabhāsu kāyātu pramuñcamānāḥ [1-76-1] / abhyuddharanto narakeṣu sattvāṃs tāṃś caiva bodhāya samādapenti [1-76-2] //30//
梵語非連聲形式 vana-ṣaṇḍa niśrāya tathā anya bhūyas avabhāsu kāyātu pramuñcamānās/ abhyuddharantas narakeṣu sattvān tān ca eva bodhāya samādapenti
護譯 開化度眾  令發道意   眾生在居 手執所供  心懷悅豫   僉然俱詣
什譯 又見菩薩  處林放光 濟地獄苦  令入佛道

序號1-76-2

梵語 abhyuddharantas [1-76-2-1] narakeṣu [1-76-2-2] sattvān tān [1-76-2-3] ca [1-76-2-4] eva [1-76-2-5] bodhāya [1-76-2-6] samādapenti [1-76-2-7]
現代漢譯 解救地獄眾生,勸導他們走向覺悟。

序號1-76-2-7

梵語 samādapenti
梵語非連聲形式 saṃ-ā-√dā
梵語標註 caus.pres.3.pl.P.
現代漢譯 鼓勵、勸導、勸化。
護譯 令發。
什譯 令入。

√dā ⇨ 給予。

第812頁 / 共4097頁