《法華經》對勘材料
![]() |
|
第886頁 / 共4097頁 | |
|
序號1-82
| 梵語 | dadanti dānāni tathaiva ke-cit saśiṣya-saṃgheṣu jineṣu saṃmukhaṃ [1-82-1] / khādyaṃ ca bhojyaṃ ca tathā ‘nna-pānaṃ gilāna-bhaiṣajya-bahū analpakaṃ [1-82-2] //36// |
|---|---|
| 梵語非連聲形式 | dadanti dānāni tathā-eva ke-cid saśiṣya-saṃgheṣu jineṣu aṃmukham / khādyam ca bhojyam ca tathā anna-pānam gilāna-bhaiṣajya-bahū analpakam |
| 護譯 | 或自割損 多所惠潤 刈除貪嫉 閑不懷懅 飲食供具 所當得者 及無數人 諸病醫藥 |
| 什譯 | 或見菩薩 餚饍飲食 百種湯藥 施佛及僧 |
序號1-82-2 
| 梵語 | khādyam ca hojyam ca [1-82-2-1] tathā [1-82-2-2] anna-pānam [1-82-2-3] gilāna-bhaiṣajya-bahū analpakam [1-82-2-4] |
|---|---|
| 現代漢譯 | 無量飲食佳餚以及眾多治病良藥。 |
序號1-82-2-4
| 梵語 | gilāna-bhaiṣajya-bahū analpakam |
|---|---|
| 現代漢譯 | 眾多醫藥。 |
| 護譯 | 諸病醫藥。 |
| 什譯 | 百種湯藥 |
| ● | gilāna-bhaiṣajya-bahū ⇨ gilāna-bhaiṣajya-bahu adj.n.pl.Ac. 眾多湯藥。依主釋(屬格關係)。 |
|---|---|
| gilāna-bhaiṣajya ⇨ [俗]n.醫藥、湯藥。依主釋(與格關係)。 | |
| gilāna ⇨ m. 疾病者。 | |
| bhaiṣajya ⇨ n. 醫藥、良藥。 | |
| bahu ⇨ n. 大量、眾多。 |
![]() |
|
第886頁 / 共4097頁 | |
|
|


