梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第975頁 / 共4097頁

序號1-91

梵語 ratnāna saptāna viśiṣṭa ucchritāḥ sahasra-pañco paripūrṇa-yojanā [1-91-1] / dve co sahasre pariṇāhavantaḥ chatra-dhvajās teṣu sahasra-koṭyaḥ [1-91-2] //45//
梵語非連聲形式 ratnāna saptāna viśiṣṭa ucchritās sahasra-pañcas paripūrṇa-yojanās / dve co sahasre pariṇāhavantas chatra-dhvajās teṣu sahasra-koṭyas
護譯 七寶自然  清淨而現  具足裡數  二十五萬  諸蓋幢幡  各有數千  廣長周匝  各二千裡
什譯 寶塔高妙  五千由旬  縱廣正等  二千由旬 一一塔廟  各千幢幡

序號1-91-1

梵語 ratnāna saptāna [1-91-1-1] viśiṣṭa [1-91-1-2] ucchritās [1-91-1-3] sahasra-pañcas [1-91-1-4] paripūrṇa-yojanās [1-91-1-5]
現代漢譯 七寶所成,殊勝無比,塔高整整五千由旬。

序號1-91-1-2

梵語 viśiṣṭa
梵語非連聲形式 vi-√śiṣ
梵語標註 ppp.m.pl.N.
現代漢譯 無比、第一。
護譯 自然清淨。
什譯 妙。

vi ⇨ pref. 分離、消滅。
√śiṣ ⇨ 勝過。

第975頁 / 共4097頁