梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第978頁 / 共4097頁

序號1-91

梵語 ratnāna saptāna viśiṣṭa ucchritāḥ sahasra-pañco paripūrṇa-yojanā [1-91-1] / dve co sahasre pariṇāhavantaḥ chatra-dhvajās teṣu sahasra-koṭyaḥ [1-91-2] //45//
梵語非連聲形式 ratnāna saptāna viśiṣṭa ucchritās sahasra-pañcas paripūrṇa-yojanās / dve co sahasre pariṇāhavantas chatra-dhvajās teṣu sahasra-koṭyas
護譯 七寶自然  清淨而現  具足裡數  二十五萬  諸蓋幢幡  各有數千  廣長周匝  各二千裡
什譯 寶塔高妙  五千由旬  縱廣正等  二千由旬 一一塔廟  各千幢幡

序號1-91-1

梵語 ratnāna saptāna [1-91-1-1] viśiṣṭa [1-91-1-2] ucchritās [1-91-1-3] sahasra-pañcas [1-91-1-4] paripūrṇa-yojanās [1-91-1-5]
現代漢譯 七寶所成,殊勝無比,塔高整整五千由旬。

序號1-91-1-5

梵語 paripūrṇa-yojanā=paripūrṇa-yojanāni
梵語非連聲形式 paripūrṇa-yojana
梵語標註 n.pl.N.
現代漢譯 具足三十裡。持業釋(形容詞關係)。
護譯 具足裡數。
什譯 由旬

paripūrṇa ⇨ pari-√pṛ ppp. 整整的、具足。
yojana ⇨ n. 三十裡、由旬。

第978頁 / 共4097頁