梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第994頁 / 共4097頁

序號1-92

梵語 savaijayantāḥ sada śobhamānā ghaṇṭā-samūhai raṇamāna nityaṃ [1-92-1] / puṣpaiś ca gandhaiś ca tathaiva vādyaiḥ saṃpūjitā nara-maru-yakṣa-rākṣasaiḥ [1-92-2] //46//
梵語非連聲形式 savaijayantās sada śobhamānās ghaṇṭā-samūhai raṇamāna nityam / puṣpais ca gandhais ca tathaiva vādyais saṃpūjitās nara-maru-yakṣa-rākṣasais
護譯 其蓋妙好  殊異嚴淨  所在眾香  珍寶自然 諸果芬馥 伎樂和雅 鬼神羅剎  肅恭人尊
什譯 珠交露幔  寶鈴和鳴 諸天龍神人及非人  香華伎樂  常(以)供養

序號1-92-2

梵語 puṣpais ca gandhais ca [1-92-2-1] tathaiva [1-92-2-2] vādyais [1-92-2-3] saṃpūjitās [1-92-2-4] nara-maru-yakṣa-rākṣasais [1-92-2-5]
現代漢譯 人、天、夜叉和羅刹用花、香、伎樂供養[這些佛塔]。

序號1-92-2-5

梵語 nara-maru-yakṣa-rākṣasaiḥ
梵語非連聲形式 nara-maru-yakṣa-rākṣasa
梵語標註 m.pl.I.
現代漢譯 被人天夜叉惡鬼。相違釋。
護譯 鬼神羅剎。
什譯 諸天龍神人及非人

nara ⇨ m. 人;
maru ⇨ m. 天;
yakṣa ⇨ m. 夜叉;
rākṣasa ⇨ m. 惡鬼、羅叉。

第994頁 / 共4097頁