梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1010頁 / 共4097頁

序號1-94

梵語 ahaṃś c’imāś co bahu-prāṇa-koṭya iha sthitāḥ paśyiṣu sarvam etat [1-94-1] / prapuṣpitaṃ lokam imaṃ sadevakaṃ jinena muktā iyam eka-raśmiḥ [1-94-2] //48//
梵語非連聲形式 aham ca imās co bahu-prāṇa-koṭyas iha sthitās paśyiṣu sarvam etat / prapuṣpitam lokam imam sadevakam jinena muktā iyam eka-raśmis
護譯 於斯人眾   無數億千 悉遙覩見  煒曄斒斕 衣毛為竪 眷屬馳造  欲見最勝  顯發光明
什譯 佛放一光 我及眾會  見此國界 種種殊妙

序號1-94-1

梵語 aham [1-94-1-1] ca [1-94-1-2] imās co bahu-prāṇa-koṭyas [1-94-1-3] iha [1-94-1-4] sthitās [1-94-1-5] paśyiṣu [1-94-1-6] sarvam [1-94-1-7] etat [1-94-1-8]
現代漢譯 我和數億眾生站在這裏看到這一切。

序號1-94-1-3

梵語 imās co bahu-prāṇa-koṭya
現代漢譯 我和這些無量億眾生。
護譯 斯人眾無數億千。
什譯 眾會。

imās ⇨ imā pron.f.pl.N. 此。
co ⇨ ca conj. 和、而且、又、然而。
bahu-prāṇa-koṭyas ⇨ bahu-prāṇa-koṭī f.pl.N. 無量億眾生。持業釋(形容詞關係)。
bahu ⇨ adj. 無量、眾多。
prāṇa-koṭī ⇨ 一億眾生。依主釋(屬格關係)。
prāṇa ⇨ 眾生、有情。
koṭī ⇨ f. 千萬、億。

第1010頁 / 共4097頁