梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1077頁 / 共4097頁

序號1-99

梵語 yasyaika-raśmī prasṛtā ‘dya loke darśeti kṣetrāṇa bahū sahasrā [1-99-1] / etādṛśo artha ayaṃ bhaviṣyati yenaiṣa raśmī vipulā pramuktā [1-99-2] //53//
梵語非連聲形式 yasya eka-raśmī prasṛtās adya loke darśeti kṣetrāṇa bahū sahasrā/ etādṛśas arthas ayam bhaviṣyati yena eṣa raśmī vipulā pramuktā
護譯 (無)。
什譯 (無)。

序號1-99-1

梵語 yasyaika-raśmī [1-99-1-1] prasṛtās [1-99-1-2] adya [1-99-1-3] loke [1-99-1-4] darśeti kṣetrāṇa [1-99-1-5] [1-99-1-6] bahū sahasrā [1-99-1-7]
現代漢譯 今日他的一束光芒灑遍世界,顯現數千國土。

序號1-99-1-2

梵語 prasṛtās
梵語非連聲形式 pra-√sṛ
梵語標註 ppp.f.sg.N.
現代漢譯 所生、流布。

pra ⇨ pref. (附於動詞前時)前進、在前、離去。
√sṛ ⇨ 前往。

第1077頁 / 共4097頁