梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3671頁 / 共4097頁

序號4-105

梵語 jñātvā ca so tasya ima eva-rūpam udāra-saṃjñābhigato mi putraḥ [4-105-1] / sa ānayitvā suhṛ-jñāti-saṃghaṃ niryātayiṣyāmy ahu sarvam artham [4-105-2] //31//
護譯 時父即知,志性所念,其人自謂:‘得無極勢’。即便召之,而親視之。欲得許付,所有財賄,而告之曰:‘今我一切,無數財寶,生活資貨。’
什譯 父知子心,漸已廣大,欲與財物。

序號4-105-1

梵語 jñātvā [4-105-1-1] ca [4-105-1-2] so [4-105-1-3] tasya [4-105-1-4] ima [4-105-1-5] eva-rūpam [4-105-1-6] udāra-saṃjñābhigato [4-105-1-7] mi [4-105-1-8] putraḥ [4-105-1-9]
梵語非連聲形式 jñātvā ca so tasya ima eva-rūpam udāra-saṃjñā-abhigataḥ mi putraḥ
現代漢譯 他知道他的這種情況後,(心想:)‘我的兒子已有高貴想法。’

序號4-105-1-7

梵語 udāra-saṃjñā-abhigataḥ
梵語非連聲形式 udāra-saṃjñā-abhigata
梵語標註 ppp.m.sg.N.
現代漢譯 具有高貴想法。依主釋(業格關係)。
護譯 志性所念。
什譯 心漸已廣大。

udāra-saṃjñā ⇨ f. 高貴的想法。持業釋(形容詞關係)。
udāra ⇨ adj. 高貴。
saṃjñā ⇨ f. 想法。
abhigata ⇨ abhi-√gam ppp. 證得、具有。搭配業格。
abhi ⇨ 對...。
√gam ⇨ 去。

第3671頁 / 共4097頁