梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3861頁 / 共4097頁

序號4-119

梵語 nirvāṇa-paryanti samucchraye ’smin paribhāvitā śūnyata dīrgha-rātraṃ [4-119-1] / parimukta traidhātuka-duḥkha-pīḍitā [4-119-2] kṛtaṃ ca asmābhi jinasya śāsanam [4-119-3] //45//
護譯 得無為限,當舍陰蓋,長夜精進,修理空誼,解脫三界,勤苦之惱。佛興教戒,則以具嚴,如是計之,無所乏少。
什譯 我等長夜,修習空法,得脫三界,苦惱之患,住最後身、有餘涅槃。佛所教化,得道不虛,

序號4-119-1

梵語 nirvāṇa-paryanti [4-119-1-1] samucchraye ’smin [4-119-1-2] paribhāvitā [4-119-1-3] śūnyata [4-119-1-4] dīrgha-rātraṃ [4-119-1-5]
梵語非連聲形式 nirvāṇa-paryanti samucchraye asmin paribhāvitā śūnyata dīrgha-rātram
現代漢譯 在這以涅槃為終點的身體上,我們長期思惟空性。

序號4-119-1-3

梵語 paribhāvitā
梵語非連聲形式 pari-√bhū
梵語標註 caus.ppp.f.sg.N.
現代漢譯 深思、使被完全浸透。
護譯 修理。
什譯 修習。

pari ⇨ pref. 遍、圍繞。
√bhū ⇨ 變成。

第3861頁 / 共4097頁