梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2504頁 / 共4097頁

序號4-23

梵語 atha khalu bhagavan sa āḍḥyaḥ puruṣaḥ svake niveśana-dvāre siṃhāsana upaviṣṭas taṃ svakaṃ putraṃ saha-darśanenaiva pratyabhijānīyāt [4-23-1] /dṛṣṭvā ca punas tuṣṭa udagra ātta-manaskaḥ pramuditaḥ prīti-saumanasya-jāto bhaved evaṃ ca cintayet [4-23-2] [4-23-3]
現代漢譯 “世尊啊!這時這位富豪坐在自家門前的師子座上,一見就認出了自己的兒子。看見之後,再度滿意,激動,喜悅,高興,愉快,這樣思忖道:
新主題句,連動式
護譯 “父遙見子,心用歡喜。
什譯 “時富長者於師子座,見子便識,心大歡喜,即作是念:

序號4-23-2

梵語 dṛṣṭvā [4-23-2-1] ca [4-23-2-2] punas [4-23-2-3] tuṣṭa udagra ātta-manaskaḥ pramuditaḥ prīti-saumanasya-jāto bhaved [4-23-2-4] evaṃ ca cintayet
梵語非連聲形式 dṛṣṭvā ca punar tuṣṭaḥ udagraḥ ātta-manaskaḥ pramuditaḥ prīti-saumanasya-jātaḥ bhavet
現代漢譯 看見之後,歡喜,激動,喜悅,高興,快樂。
護譯 心用歡喜。 [注] 核心動詞句↔連動式的VP2。“心”為增譯的主語
什譯 心大歡喜。 [注] 核心動詞句↔連動式的VP2。“心”為增譯的主語

序號4-23-2-4

梵語 tuṣṭaḥ udagraḥ ātta-manaskaḥ pramuditaḥ prīti-saumanasya-jātaḥ bhavet
現代漢譯 歡喜踴躍心醉高興。
護譯 心用歡喜。
什譯 心大歡喜。

tuṣṭaḥ ⇨ √tuṣ ppp.m.sg.N. 滿意、歡喜。
udagraḥ ⇨ ud-agra adj.m.sg.N. 激動、興奮。
ud ⇨ pref. 往上、出。
agra ⇨ adj. 最高的;m. 頂、端。
ātta-manaskaḥ ⇨ ātta-manas-ka adj.m.sg.N. 內心充滿喜悅的。依主釋(業格關係)。
ātta ⇨ ā-√dā ppp. 已被取得了的、已被抓住的。
ā-√dā ⇨ 拿、取。
ā ⇨ pref. 往己身的方向。
√dā ⇨ 給。
manas ⇨ n. 心。
pramuditaḥ ⇨ pra-√mud ppp.m.sg.N. 高興。
pra ⇨ pref. 向前的。
√mud ⇨ 高興。
prīti-saumanasya-jātaḥ ⇨ prīti-saumanasya-jāta ppp.m.sg.N. 生起歡喜快樂。依主釋(業格關係)。
prīti-saumanasya ⇨ 喜和樂。相違釋。
prīti ⇨ f. 愉悅。
saumanasya ⇨ n. 快樂。
jāta ⇨ √jan ppp. 產生。
bhavet ⇨ √bhū opt.3.sg.P. 變成、發生。

第2504頁 / 共4097頁