梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2533頁 / 共4097頁

序號4-26

梵語 atha khalu bhagavan sa puruṣaḥ putra-tṛṣṇā-saṃpīḍitas tasmin kṣaṇa-lava-muhūrte javanān puruṣān saṃpreṣayet [4-26-1] /gacchata mārṣā etaṃ puruṣaṃ śīghram ānayadhvaṃ [4-26-2]
現代漢譯 “世尊啊!於是這個因渴望兒子而備受折磨的人,就在這一剎那、這一瞬息、這一須臾間,立刻差遣幾個行動敏捷的僕人,說道:‘賢士們啊,快去把那人追回來。’
4-23.的後續子句,兼語式
護譯 “遣傍侍者,追呼令還。
什譯 “即遣傍人,急追將還。

序號4-26-1

梵語 atha khalu [4-26-1-1] bhagavan [4-26-1-2] sa puruṣaḥ putra-tṛṣṇā-saṃpīḍitas [4-26-1-3] tasmin kṣaṇa-lava-muhūrte [4-26-1-4] javanān puruṣān [4-26-1-5] saṃpreṣayet [4-26-1-6]
梵語非連聲形式 atha khalu bhagavan saḥ puruṣaḥ putra-tṛṣṇā-saṃpīḍitaḥ tasmin kṣaṇa-lava-muhūrte javanān puruṣān saṃpreṣayet
現代漢譯 世尊啊!然後這個因渴望兒子(回來)而備受折磨的人,就在這一剎那、這一瞬息、這一須臾間,立即差遣幾個行動敏捷的僕人。

序號4-26-1-3

梵語 saḥ puruṣaḥ putra-tṛṣṇā-saṃpīḍitaḥ
現代漢譯 此為求子所迫之人。

saḥ ⇨ tad dem.m.sg.N. 這。限定puruṣaḥ。
puruṣaḥ ⇨ puruṣa m.sg.N. 人。
putra-tṛṣṇā-saṃpīḍitaḥ ⇨ putra-tṛṣṇā-saṃpīḍita ppp.m.sg.N. 為求子所迫。依主釋(具格關係)。修飾puruṣaḥ。
putra-tṛṣṇā ⇨ f. 求子。依主釋(業格關係)。
putra ⇨ m. 兒子。
tṛṣṇā ⇨ f. 貪愛、渴望。
saṃpīḍita ⇨ sam-√pīḍ ppp. 折磨、逼迫。
sam ⇨ pref. 一起。
√pīḍ ⇨ 擠壓、傷害。

第2533頁 / 共4097頁