梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2534頁 / 共4097頁

序號4-26

梵語 atha khalu bhagavan sa puruṣaḥ putra-tṛṣṇā-saṃpīḍitas tasmin kṣaṇa-lava-muhūrte javanān puruṣān saṃpreṣayet [4-26-1] /gacchata mārṣā etaṃ puruṣaṃ śīghram ānayadhvaṃ [4-26-2]
現代漢譯 “世尊啊!於是這個因渴望兒子而備受折磨的人,就在這一剎那、這一瞬息、這一須臾間,立刻差遣幾個行動敏捷的僕人,說道:‘賢士們啊,快去把那人追回來。’
4-23.的後續子句,兼語式
護譯 “遣傍侍者,追呼令還。
什譯 “即遣傍人,急追將還。

序號4-26-1

梵語 atha khalu [4-26-1-1] bhagavan [4-26-1-2] sa puruṣaḥ putra-tṛṣṇā-saṃpīḍitas [4-26-1-3] tasmin kṣaṇa-lava-muhūrte [4-26-1-4] javanān puruṣān [4-26-1-5] saṃpreṣayet [4-26-1-6]
梵語非連聲形式 atha khalu bhagavan saḥ puruṣaḥ putra-tṛṣṇā-saṃpīḍitaḥ tasmin kṣaṇa-lava-muhūrte javanān puruṣān saṃpreṣayet
現代漢譯 世尊啊!然後這個因渴望兒子(回來)而備受折磨的人,就在這一剎那、這一瞬息、這一須臾間,立即差遣幾個行動敏捷的僕人。

序號4-26-1-4

梵語 tasmin kṣaṇa-lava-muhūrte
現代漢譯 就在這一剎那、這一瞬息、這一須臾間。
護譯 (無)。
什譯 即。

tasmin ⇨ tad dem.m.sg.L. 於此。限定kṣaṇa-lava-muhūrte。
kṣaṇa-lava-muhūrte ⇨ kṣaṇa-lava-muhūrta m.sg.L. 須臾。相違釋。
kṣaṇa ⇨ m. 剎那。
lava ⇨ m. 瞬息、頃刻。
muhūrta ⇨ m. 須臾。

第2534頁 / 共4097頁