《法華經》對勘材料
![]() |
![]() |
第2973頁 / 共4097頁 | ![]() |
![]() |
序號4-58
梵語 | atha khalu bhagavan sa gṛha-patis taṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvāvamardita-cittam [4-58-1] udāra-saṃjñayā ca paurvikayā daridra-cintayā ṛtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā [4-58-2] maraṇa-kāla-samaye pratyupasthite taṃ daridra-puruṣam ānāyya [4-58-3] mahato jñāti-saṃghasyopanāmayitvā [4-58-4] rājño vā rāja-mātrasya vā purato naigama-jānapadānāṃ ca saṃmukham evaṃ saṃśrāvayet [4-58-5] |
---|---|
現代漢譯 | “世尊啊!這時這位家長知道兒子已是有能力且成熟的守護(財產的)人。高貴的想法已降伏他的心,並為之前的貧窮思想而深感慚愧厭惡,於是在臨終前,招來這個窮人,引見給眾親屬,在國王或大臣面前,並且當著城鄉眾人,這樣宣佈: |
注 | 新主題句,連動式 |
護譯 | “父知子志,身行謹勅,先貧後富,益加欣慶,宗敬親屬,禮拜耆長,父於國王、君主、大臣、眾會前曰: |
什譯 | “復經少時,父知子意漸已通泰,成就大志,自鄙先心。臨欲終時,而命其子並會親族、國王、大臣、剎利、居士。皆悉已集,即自宣言: |
序號4-58-1 
梵語 | atha khalu [4-58-1-1] bhagavan [4-58-1-2] sa gṛha-patis [4-58-1-3] taṃ putraṃ [4-58-1-4] śaktaṃ [4-58-1-5] paripālakaṃ [4-58-1-6] paripakvaṃ [4-58-1-7] viditvā [4-58-1-8] vamardita-cittam |
---|---|
梵語非連聲形式 | atha khalu bhagavan saḥ gṛha-patiḥ tam putram śaktam paripālakam paripakvam viditvā (avamardita-cittam) |
現代漢譯 | 世尊啊!這時這位家長者知道兒子已是有能力且成熟的守護(財產的)人。 |
護譯 | 父知子志身行謹勅。 [注] ger.結構↔連動式的VP1 |
什譯 | 復經少時,父知子意漸已通泰。 [注] ger.結構↔連動式的VP1 |
序號4-58-1-6
梵語 | paripālakam |
---|---|
梵語非連聲形式 | pari-pāla-ka |
梵語標註 | adj.m.sg.Ac. |
現代漢譯 | 守護者。 |
● | pari ⇨ pref. 遍、完全。 |
---|---|
● | pāla ⇨ m. 保護者。 |
![]() |
![]() |
第2973頁 / 共4097頁 | ![]() |
![]() |
![]() |