梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3046頁 / 共4097頁

序號4-61

梵語 evam eva bhagavan vayaṃ tathāgatasya putra-pratirūpakās [4-61-1] tathāgataś cāsmākam evaṃ vadati putrā mama yūyam iti yathā sa gṛhapatiḥ [4-61-2]
現代漢譯 “世尊啊!確實如此,我們好似如來的兒子,而如來就像這位家長,對我們這樣說:‘你們是我的兒子。’
新主題鏈,聯合式並列複句
護譯 諸聲聞等又白佛言:“大富長者則譬如來,諸學士者則謂佛子。
什譯 “世尊!大富長者則是如來,我等皆似佛子,如來常說我等為子。

序號4-61-2

梵語 tathāgataś [4-61-2-1] [4-61-2-2] cāsmākam [4-61-2-3] evaṃ [4-61-2-4] vadati [4-61-2-5] putrā mama yūyam iti [4-61-2-6] yathā [4-61-2-7] sa gṛhapatiḥ [4-61-2-8]
梵語非連聲形式 tathāgataḥ ca asmākam evam vadati putrāḥ mama yūyam iti yathā saḥ gṛhapatiḥ
現代漢譯 而如來就像這位家長,對我們這樣說:‘你們是我的兒子。’
護譯 大富長者則譬如來。 [注] 分句
什譯 大富長者則是如來,……如來常說我等為子。 [注] 分句

序號4-61-2-1

梵語 tathāgataḥ
梵語非連聲形式 tathā-āgata / tathā-gata
梵語標註 m.sg.N.
現代漢譯 如來。持業釋(副詞關係)。
護譯 如來。
什譯 如來。

tathā ⇨ adv. 如此地。
āgata ⇨ ā-√gam ppp. 已經來了的。
ā ⇨ pref. 往己身的方向。
√gam ⇨ 去。

第3046頁 / 共4097頁