梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3051頁 / 共4097頁

序號4-61

梵語 evam eva bhagavan vayaṃ tathāgatasya putra-pratirūpakās [4-61-1] tathāgataś cāsmākam evaṃ vadati putrā mama yūyam iti yathā sa gṛhapatiḥ [4-61-2]
現代漢譯 “世尊啊!確實如此,我們好似如來的兒子,而如來就像這位家長,對我們這樣說:‘你們是我的兒子。’
新主題鏈,聯合式並列複句
護譯 諸聲聞等又白佛言:“大富長者則譬如來,諸學士者則謂佛子。
什譯 “世尊!大富長者則是如來,我等皆似佛子,如來常說我等為子。

序號4-61-2

梵語 tathāgataś [4-61-2-1] [4-61-2-2] cāsmākam [4-61-2-3] evaṃ [4-61-2-4] vadati [4-61-2-5] putrā mama yūyam iti [4-61-2-6] yathā [4-61-2-7] sa gṛhapatiḥ [4-61-2-8]
梵語非連聲形式 tathāgataḥ ca asmākam evam vadati putrāḥ mama yūyam iti yathā saḥ gṛhapatiḥ
現代漢譯 而如來就像這位家長,對我們這樣說:‘你們是我的兒子。’
護譯 大富長者則譬如來。 [注] 分句
什譯 大富長者則是如來,……如來常說我等為子。 [注] 分句

序號4-61-2-6

梵語 putrāḥ mama yūyam iti
現代漢譯 “你們是我的兒子。”省略be動詞。evam的同位成分。
護譯 (無)。
什譯 子。

putrāḥ ⇨ putra m.pl.N. 兒子們。
mama ⇨ mad pers.1.sg.G. 我的。
yūyam ⇨ tvad pers.2.pl.N. 你們。
iti ⇨ adv. 這樣(說)。

第3051頁 / 共4097頁