梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第606頁 / 共719頁

序號4-82

梵語 kṛtāñjalī tasya bhavanti nāgarā grāmeṣu ye cāpi vasanti grāmiṇaḥ [4-82-1] / bahu-vāṇijās tasya vrajanti antike bahūhi kāryehi kṛtādhikārāḥ [4-82-2] //8//
護譯 一城民庶,委敬自歸,諸郡種人,遠皆戴仰。若幹種業,因從求索,興造既多,不可計限。
什譯 群臣豪族,皆共宗重。以諸緣故,往來者眾。

序號4-82-1

梵語 kṛtāñjalī [4-82-1-1] tasya [4-82-1-2] bhavanti [4-82-1-3] nāgarā [4-82-1-4] grāmeṣu [4-82-1-5] ye [4-82-1-6] [4-82-1-7] cāpi [4-82-1-8] vasanti [4-82-1-9] grāmiṇaḥ [4-82-1-10]
梵語非連聲形式 kṛtāñjalī tasya bhavanti nāgarāḥ grāmeṣu ye ca api vasanti grāmiṇaḥ
現代漢譯 無論城市貴胄,還是住在鄉野的村夫們,都向他合掌致敬。

第606頁 / 共719頁