《法華經》對勘材料
第607頁 / 共719頁 |
序號4-82
梵語 | kṛtāñjalī tasya bhavanti nāgarā grāmeṣu ye cāpi vasanti grāmiṇaḥ [4-82-1] / bahu-vāṇijās tasya vrajanti antike bahūhi kāryehi kṛtādhikārāḥ [4-82-2] //8// |
---|---|
護譯 | 一城民庶,委敬自歸,諸郡種人,遠皆戴仰。若幹種業,因從求索,興造既多,不可計限。 |
什譯 | 群臣豪族,皆共宗重。以諸緣故,往來者眾。 |
序號4-82-2
梵語 | bahu-vāṇijās [4-82-2-1] tasya vrajanti [4-82-2-3] antike [4-82-2-2] bahūhi kāryehi [4-82-2-4] kṛtādhikārāḥ [4-82-2-5] |
---|---|
梵語非連聲形式 | bahu-vāṇijāḥ tasya vrajanti antike bahūhi kāryehi kṛta-adhikārāḥ |
現代漢譯 | 眾多商人去他身邊,藉由許多應做的事奉事他。 |
第607頁 / 共719頁 |