《維摩詰經》對勘材料
![]() |
![]() |
第10頁 / 共1461頁 | ![]() |
![]() |
序號1-1
梵語 | evaṃ mayā śrutam [1-1-1] ekasmin samaye bhagavān vaiśālyāṃ viharati sma [1-1-2] | āmrapālīvane mahatā bhikṣusaṃghena sārdham aṣṭābhir bhikṣusahasraiḥ [1-1-3] |
---|---|
支謙譯 | 聞如是,一時佛遊於維耶離奈氏樹園,與大比丘眾俱,比丘八千。 |
鳩摩羅什譯 | 如是我聞,一時佛在毘耶離菴羅樹園,與大比丘眾八千人俱。 |
玄奘譯 | 如是我聞,一時薄伽梵住廣嚴城菴羅衛林,與大苾芻眾八千人俱。 |
英譯 | Thus have I heard. At one time the Blessed One was in the town of Vaiśālī, in the Āmrapālīgrove, with a large troop of monks, eightthousand monks. |
現代漢譯 | 我是這樣聽到的:有一次世尊和比丘大眾八千人一起,待在廣嚴城菴羅衛林中。 |
序號1-1-3 
梵語 | mahatā bhikṣusaṃghena [1-1-3-1] sārdham [1-1-3-2] aṣṭābhir bhikṣusahasraiḥ [1-1-3-3] aṣṭābhir bhikṣusahasraiḥ |
---|---|
梵語非連聲形式 | mahatā bhikṣusaṃghena sārdham aṣṭābhiḥ bhikṣusahasraiḥ aṣṭābhiḥ bhikṣusahasraiḥ |
支謙譯 | 與大比丘眾俱,比丘八千 |
鳩摩羅什譯 | 與大比丘眾八千人俱 |
玄奘譯 | 與大苾芻眾八千人俱 |
現代漢譯 | 和龐大的比丘僧團八千位比丘一起 |
序號1-1-3-2
梵語 | sārdham |
---|---|
梵語標註 | adv. |
支謙譯 | 俱 |
鳩摩羅什譯 | 俱 |
玄奘譯 | 俱 |
現代漢譯 | 和...一起; 為...所陪伴 |
![]() |
![]() |
第10頁 / 共1461頁 | ![]() |
![]() |
![]() |