梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第10頁 / 共1461頁

序號1-1

梵語 evaṃ mayā śrutam [1-1-1] ekasmin samaye bhagavān vaiśālyāṃ viharati sma [1-1-2] | āmrapālīvane mahatā bhikṣusaṃghena sārdham aṣṭābhir bhikṣusahasraiḥ [1-1-3]
支謙譯 聞如是,一時佛遊於維耶離奈氏樹園,與大比丘眾俱,比丘八千。
鳩摩羅什譯 如是我聞,一時佛在毘耶離菴羅樹園,與大比丘眾八千人俱。
玄奘譯 如是我聞,一時薄伽梵住廣嚴城菴羅衛林,與大苾芻眾八千人俱。
英譯 Thus have I heard. At one time the Blessed One was in the town of Vaiśālī, in the Āmrapālīgrove, with a large troop of monks, eightthousand monks.
現代漢譯 我是這樣聽到的:有一次世尊和比丘大眾八千人一起,待在廣嚴城菴羅衛林中。

序號1-1-3

梵語 mahatā bhikṣusaṃghena [1-1-3-1] sārdham [1-1-3-2] aṣṭābhir bhikṣusahasraiḥ [1-1-3-3] aṣṭābhir bhikṣusahasraiḥ
梵語非連聲形式 mahatā bhikṣusaṃghena sārdham aṣṭābhiḥ bhikṣusahasraiḥ aṣṭābhiḥ bhikṣusahasraiḥ
支謙譯 與大比丘眾俱,比丘八千
鳩摩羅什譯 與大比丘眾八千人俱
玄奘譯 與大苾芻眾八千人俱
現代漢譯 和龐大的比丘僧團八千位比丘一起

序號1-1-3-2

梵語 sārdham
梵語標註 adv.
支謙譯
鳩摩羅什譯
玄奘譯
現代漢譯 和...一起; 為...所陪伴

第10頁 / 共1461頁