《維摩詰經》對勘材料
![]() |
![]() |
第11頁 / 共1461頁 | ![]() |
![]() |
序號1-1
梵語 | evaṃ mayā śrutam [1-1-1] ekasmin samaye bhagavān vaiśālyāṃ viharati sma [1-1-2] | āmrapālīvane mahatā bhikṣusaṃghena sārdham aṣṭābhir bhikṣusahasraiḥ [1-1-3] |
---|---|
支謙譯 | 聞如是,一時佛遊於維耶離奈氏樹園,與大比丘眾俱,比丘八千。 |
鳩摩羅什譯 | 如是我聞,一時佛在毘耶離菴羅樹園,與大比丘眾八千人俱。 |
玄奘譯 | 如是我聞,一時薄伽梵住廣嚴城菴羅衛林,與大苾芻眾八千人俱。 |
英譯 | Thus have I heard. At one time the Blessed One was in the town of Vaiśālī, in the Āmrapālīgrove, with a large troop of monks, eightthousand monks. |
現代漢譯 | 我是這樣聽到的:有一次世尊和比丘大眾八千人一起,待在廣嚴城菴羅衛林中。 |
序號1-1-3 
梵語 | mahatā bhikṣusaṃghena [1-1-3-1] sārdham [1-1-3-2] aṣṭābhir bhikṣusahasraiḥ [1-1-3-3] aṣṭābhir bhikṣusahasraiḥ |
---|---|
梵語非連聲形式 | mahatā bhikṣusaṃghena sārdham aṣṭābhiḥ bhikṣusahasraiḥ aṣṭābhiḥ bhikṣusahasraiḥ |
支謙譯 | 與大比丘眾俱,比丘八千 |
鳩摩羅什譯 | 與大比丘眾八千人俱 |
玄奘譯 | 與大苾芻眾八千人俱 |
現代漢譯 | 和龐大的比丘僧團八千位比丘一起 |
序號1-1-3-3
梵語 | aṣṭābhiḥ bhikṣusahasraiḥ |
---|---|
支謙譯 | 比丘八千 |
鳩摩羅什譯 | 八千人 |
玄奘譯 | 八千人 |
現代漢譯 | 八千位比丘。是mahatā bhikṣusaṃghena的同位語,或者也可視為修飾語,意指具有八千位比丘的大僧團 |
● | aṣṭābhiḥ ⇨ aṣṭa num. adj. n. pl. ins.八。修飾bhikṣusahasraiḥ ⋄支譯: 八 ⋄ 什譯: 八 ⋄ 玄譯: 八 |
---|---|
● | bhikṣusahasraiḥ ⇨ bhikṣu-sahasra num.n.pl.ins. 千位比丘。依主釋(屬格關係),與前面的數詞八相連,表示八千位比丘 ⋄支譯: 比丘...千 ⋄ 什譯: 〔比丘〕...千人 ⋄ 玄譯: 〔比丘〕...千人 |
bhikṣu ⇨ m. 比丘 ⋄支譯: 比丘 ⋄ 什譯: 〔比丘〕... 人 ⋄ 玄譯: 〔比丘〕... 人 | |
sahasra ⇨ num.n.m. 千 ⋄支譯: 千 ⋄ 什譯: 千 ⋄ 玄譯: 千 |
![]() |
![]() |
第11頁 / 共1461頁 | ![]() |
![]() |
![]() |