梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第11頁 / 共1461頁

序號1-1

梵語 evaṃ mayā śrutam [1-1-1] ekasmin samaye bhagavān vaiśālyāṃ viharati sma [1-1-2] | āmrapālīvane mahatā bhikṣusaṃghena sārdham aṣṭābhir bhikṣusahasraiḥ [1-1-3]
支謙譯 聞如是,一時佛遊於維耶離奈氏樹園,與大比丘眾俱,比丘八千。
鳩摩羅什譯 如是我聞,一時佛在毘耶離菴羅樹園,與大比丘眾八千人俱。
玄奘譯 如是我聞,一時薄伽梵住廣嚴城菴羅衛林,與大苾芻眾八千人俱。
英譯 Thus have I heard. At one time the Blessed One was in the town of Vaiśālī, in the Āmrapālīgrove, with a large troop of monks, eightthousand monks.
現代漢譯 我是這樣聽到的:有一次世尊和比丘大眾八千人一起,待在廣嚴城菴羅衛林中。

序號1-1-3

梵語 mahatā bhikṣusaṃghena [1-1-3-1] sārdham [1-1-3-2] aṣṭābhir bhikṣusahasraiḥ [1-1-3-3] aṣṭābhir bhikṣusahasraiḥ
梵語非連聲形式 mahatā bhikṣusaṃghena sārdham aṣṭābhiḥ bhikṣusahasraiḥ aṣṭābhiḥ bhikṣusahasraiḥ
支謙譯 與大比丘眾俱,比丘八千
鳩摩羅什譯 與大比丘眾八千人俱
玄奘譯 與大苾芻眾八千人俱
現代漢譯 和龐大的比丘僧團八千位比丘一起

序號1-1-3-3

梵語 aṣṭābhiḥ bhikṣusahasraiḥ
支謙譯 比丘八千
鳩摩羅什譯 八千人
玄奘譯 八千人
現代漢譯 八千位比丘。是mahatā bhikṣusaṃghena的同位語,或者也可視為修飾語,意指具有八千位比丘的大僧團

aṣṭābhiḥ ⇨ aṣṭa num. adj. n. pl. ins.八。修飾bhikṣusahasraiḥ ⋄支譯: ⋄ 什譯: ⋄ 玄譯:
bhikṣusahasraiḥ ⇨ bhikṣu-sahasra num.n.pl.ins. 千位比丘。依主釋(屬格關係),與前面的數詞八相連,表示八千位比丘 ⋄支譯: 比丘...千 ⋄ 什譯: 〔比丘〕...千人 ⋄ 玄譯: 〔比丘〕...千人
bhikṣu ⇨ m. 比丘 ⋄支譯: 比丘 ⋄ 什譯: 〔比丘〕... 人 ⋄ 玄譯: 〔比丘〕... 人
sahasra ⇨ num.n.m. 千 ⋄支譯: ⋄ 什譯: ⋄ 玄譯:

第11頁 / 共1461頁