梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第384頁 / 共1461頁

序號1-20

梵語 samāgatā te janatā mahāmune mukhaṃ udīkṣanti prasannamānasā | sarve ca paśyanti jinaṃ purastāj jinasya āveṇikabuddhalakṣaṇam [1-20-1] || 9 || ekāṃ ca vācaṃ bhagavān pramuñcase nānārutaṃ ca pariṣad vijānati | yathāsvakaṃ cārtha vijānate jano jinasya āveṇikabuddhalakṣaṇam [1-20-2] || 10 ||
支謙譯 (無)。
鳩摩羅什譯 大聖法王眾所歸,淨心觀佛靡不欣。各見世尊在其前,斯則神力不共法。佛以一音演說法,眾生隨類各得解。皆謂世尊同其語,斯則神力不共法。佛以一音演說法,眾生各各隨所解。普得受行獲其利,斯則神力不共法。
玄奘譯 眾會瞻仰大牟尼,靡不心生清淨信。各見世尊在其前,斯則如來不共相。佛以一音演說法,眾生隨類各得解。皆謂世尊同其語,斯則如來不共相。佛以一音演說法,眾生各各隨所解。普得受行獲其利,斯則如來不共相。
英譯 Great Ascetic, the assemblies united here in your presence contemplate you full of faith. Each one sees the Victorious One facing him; this is an exclusive attribute of the Victorious One. The blessed one expresses himself in a single sound and beings, each according to his category, grasp its meaning;this is an exclusive attribute of the Victorious One.The blessed oneexpresseshimselfina single sound and beings, each according to his category, grasp its meaning; this is an exclusive attribute of the Victorious One.
現代漢譯 大賢人!群眾聚在一起,懷著清淨的心,瞻仰你的尊容。他們全部看見勝者在面前。這是勝者獨有的佛的特徵。世尊說一種話,聽眾理解成各式各樣的話,而且眾生各按自己的方式理解意思。這是勝者獨有的佛的特徵。

序號1-20-2

梵語 ekāṃ ca [1-20-2-1] vācaṃ bhagavān pramuñcase [1-20-2-2] [1-20-2-3] nānārutaṃ ca [1-20-2-5] pariṣad vijānati [1-20-2-4] yathāsvakaṃ cārtha vijānate jano [1-20-2-6] jinasya āveṇikabuddhalakṣaṇam [1-20-2-7]
梵語非連聲形式 ekām ca vācam bhagavān pramuñcase nānārutam ca pariṣad vijānati yathāsvakam ca artha vijānate janaḥ jinasya āveṇikabuddhalakṣaṇam
支謙譯 (無)
鳩摩羅什譯 佛以一音演說法,眾生隨類各得解,皆謂世尊同其語,斯則神力不共法。佛以一音演說法,眾生各各隨所解,普得受行獲其利,斯則神力不共法
玄奘譯 佛以一音演說法,眾生隨類各得解,皆謂世尊同其語,斯則如來不共相。佛以一音演說法,眾生各各隨所解,普得受行獲其利,斯則如來不共相
現代漢譯 世尊說一種話,聽眾理解成各式各樣的話,而且眾生各按自己的方式理解意思。這是勝者獨有的佛的特徵

序號1-20-2-3

梵語 ca
梵語標註 conj.
現代漢譯 和。連接上下句

第384頁 / 共1461頁