《維摩詰經》對勘材料
![]() |
![]() |
第387頁 / 共1461頁 | ![]() |
![]() |
序號1-20
梵語 | samāgatā te janatā mahāmune mukhaṃ udīkṣanti prasannamānasā | sarve ca paśyanti jinaṃ purastāj jinasya āveṇikabuddhalakṣaṇam [1-20-1] || 9 || ekāṃ ca vācaṃ bhagavān pramuñcase nānārutaṃ ca pariṣad vijānati | yathāsvakaṃ cārtha vijānate jano jinasya āveṇikabuddhalakṣaṇam [1-20-2] || 10 || |
---|---|
支謙譯 | (無)。 |
鳩摩羅什譯 | 大聖法王眾所歸,淨心觀佛靡不欣。各見世尊在其前,斯則神力不共法。佛以一音演說法,眾生隨類各得解。皆謂世尊同其語,斯則神力不共法。佛以一音演說法,眾生各各隨所解。普得受行獲其利,斯則神力不共法。 |
玄奘譯 | 眾會瞻仰大牟尼,靡不心生清淨信。各見世尊在其前,斯則如來不共相。佛以一音演說法,眾生隨類各得解。皆謂世尊同其語,斯則如來不共相。佛以一音演說法,眾生各各隨所解。普得受行獲其利,斯則如來不共相。 |
英譯 | Great Ascetic, the assemblies united here in your presence contemplate you full of faith. Each one sees the Victorious One facing him; this is an exclusive attribute of the Victorious One. The blessed one expresses himself in a single sound and beings, each according to his category, grasp its meaning;this is an exclusive attribute of the Victorious One.The blessed oneexpresseshimselfina single sound and beings, each according to his category, grasp its meaning; this is an exclusive attribute of the Victorious One. |
現代漢譯 | 大賢人!群眾聚在一起,懷著清淨的心,瞻仰你的尊容。他們全部看見勝者在面前。這是勝者獨有的佛的特徵。世尊說一種話,聽眾理解成各式各樣的話,而且眾生各按自己的方式理解意思。這是勝者獨有的佛的特徵。 |
序號1-20-2 
梵語 | ekāṃ ca [1-20-2-1] vācaṃ bhagavān pramuñcase [1-20-2-2] [1-20-2-3] nānārutaṃ ca [1-20-2-5] pariṣad vijānati [1-20-2-4] yathāsvakaṃ cārtha vijānate jano [1-20-2-6] jinasya āveṇikabuddhalakṣaṇam [1-20-2-7] |
---|---|
梵語非連聲形式 | ekām ca vācam bhagavān pramuñcase nānārutam ca pariṣad vijānati yathāsvakam ca artha vijānate janaḥ jinasya āveṇikabuddhalakṣaṇam |
支謙譯 | (無) |
鳩摩羅什譯 | 佛以一音演說法,眾生隨類各得解,皆謂世尊同其語,斯則神力不共法。佛以一音演說法,眾生各各隨所解,普得受行獲其利,斯則神力不共法 |
玄奘譯 | 佛以一音演說法,眾生隨類各得解,皆謂世尊同其語,斯則如來不共相。佛以一音演說法,眾生各各隨所解,普得受行獲其利,斯則如來不共相 |
現代漢譯 | 世尊說一種話,聽眾理解成各式各樣的話,而且眾生各按自己的方式理解意思。這是勝者獨有的佛的特徵 |
序號1-20-2-6
梵語 | yathāsvakam artha vijānate janaḥ |
---|---|
支謙譯 | (無) |
鳩摩羅什譯 | 眾生各各隨所解,普得受行獲其利 |
玄奘譯 | 眾生各各隨所解,普得受行獲其利 |
現代漢譯 | 眾生各按自己的方式理解意思 |
● | yathāsvakam ⇨ yathā-svaka n.sg.acc. → adv. 按自己的解釋,按自己的方式。鄰近釋(不變化複合詞)。修飾動詞vijānate |
---|---|
yathā ⇨ adv. 按... | |
svaka ⇨ =sva adj. 自己的 | |
● | artha ⇨ artha m.sg.acc. 意思、意義、利益 |
● | vijānate ⇨ vi-√jñā pres.3.sg.A. 了知、理解、認出、識別出 ⋄支譯: (無) ⋄ 什譯: 解 ⋄ 玄譯: 解 |
vi ⇨ pref. 分 | |
√jñā ⇨ 知道 | |
● | janaḥ ⇨ jana < √jan m.sg.nom. 眾生 ⋄支譯: (無) ⋄ 什譯: 眾生 ⋄ 玄譯: 眾生 |
√jan ⇨ 出生 |
![]() |
![]() |
第387頁 / 共1461頁 | ![]() |
![]() |
![]() |