梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第37頁 / 共1461頁

序號1-3

梵語 dvātriṃśatā ca bodhisatvasahasrair abhijñānābhijñātaiḥ [1-3-1] sarvair mahābhijñāparikarmaniryātaiḥ buddhādhiṣṭhānādhiṣṭhitaiḥ [1-3-2] saddharmanagarapālaiḥ saddharmaparigrāhakairmahāsiṃha- nādanādibhiḥ daśadigvighuṣṭaśabdaiḥ [1-3-3] sarvasatvānadhyeṣitakalyāṇamitraiḥtriratnavaṃśā- nupacchetṛbbhiḥ [1-3-4]
支謙譯 菩薩三萬二千,皆神通菩薩。一切大聖,能隨俗化。佛所住者,皆已得住。為法城塹,護持正法。為師子吼,十方聞聲。眾人不請,祐而安之。興隆三寶,能使不絕。
鳩摩羅什譯 菩薩三萬二千,眾所知識。大智本行,皆悉成就。諸佛威神之所建立。為護法城,受持正法。能師子吼,名聞十方。眾人不請,友而安之。紹隆三寶,能使不絕。
玄奘譯 菩薩摩訶薩三萬二千,皆為一切眾望所識。大神通業,修已成辦。諸佛威德,常所加持。善護法城,能攝正法。為大師子吼聲敷演,美音遐振,周遍十方。為諸眾生不請善友,紹三寶種,能使不絕。
英譯 Also to be found there were thirty-two thousand Bodhisattvas bodhisattvas who are great beings; universally known; devoted to the exercise of the great super-knowledges; upheld by the supernatural action of the Buddhas; guardians of the town of the Law; roaring the lion’s roar in response to the cry echoing in the ten regions; having become, without being asked the good friends of all beings; refraining from interrupting the lineage of the triple jewel.
現代漢譯 有三萬二千菩薩,都是大家所知道的,全都精於神通修行,為佛的威神力所加持。〔他們〕是正法之城的保護者,完全掌握正法,能發出大獅子吼般的聲音,聲音響徹四方。〔他們〕是一切眾生不需勸請的好友,能使三寶的傳承綿延不斷。

序號1-3-4

梵語 sarvasatvānadhyeṣitakalyāṇamitraiḥ [1-3-4-1] triratnavaṃśānupacchetṛbhiḥ [1-3-4-2]
支謙譯 眾人不請,祐而安之;興隆三寶,能使不絕
鳩摩羅什譯 眾人不請,友而安之;紹隆三寶,能使不絕
玄奘譯 為諸眾生不請善友;紹三寶種,能使不絕
現代漢譯 (他們)是一切眾生之不需勸請〔,便會主動來幫忙〕的益友,能使三寶的傳承綿延不斷

序號1-3-4-1

梵語 sarvasatvānadhyeṣitakalyāṇamitraiḥ
梵語非連聲形式 sarva-satva-anadhyeṣita-kalyāṇa-mitra
梵語標註 adj.n.pl.ins.
支謙譯 眾人不請祐而安之
鳩摩羅什譯 眾人不請友而安之
玄奘譯 為諸眾生不請善友
現代漢譯 一切眾生之不需勸請〔,便會主動來幫忙〕的益友。依主釋(屬格關係)→多財釋

sarvasatva ⇨ 一切眾生。持業釋(形容詞關係)
sarva ⇨ adj. 一切
satva ⇨ =sattva n. 眾生
anadhyeṣita-kalyāṇa-mitra ⇨ 不需勸請的益友。持業釋(形容詞關係)
anadhyeṣita ⇨ an-adhi-√iṣ ppp. 不用被勸請的、不用被請求的
an ⇨ pref. 不
adhi-√iṣ ⇨ 請求
adhi ⇨ 在...上
√iṣ ⇨ 努力尋求、請求
kalyāṇamitra ⇨ 善友。持業釋(形容詞關係)
kalyāṇa ⇨ adj. 令人愉快的、有益的、良好的
mitra ⇨ m. 朋友

第37頁 / 共1461頁