梵語 |
[1-36-1] asmin khalu punar buddhakṣetraguṇavyūhālaṃkāre saṃdarśyamāne caturaśīteḥ prāṇisahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni || yāni ca tāni ratnākareṇa licchavikumāreṇa sārdhaṃ pañca licchavikumāraśatāny āgatāni teṣām apy ānulomikyāḥ kṣānteḥ pratilambho ’bhūt →asmin khalu punar buddhakṣetraguṇavyūhālaṃkāre saṃdarśyamāne caturaśīteḥ prāṇisahasrāṇām anuttarāyām samyaksaṃbodhau cittāni utpannāni || yāni ca tāni ratnākareṇa licchavikumāreṇa sārdham pañca licchavikumāraśatāni āgatāni teṣām api ānulomikyāḥ kṣānteḥ pratilambhaḥ abhūt. |
支謙譯 |
當佛現此佛土嚴淨之時,八萬四千人發無上正真道意。長者子寶事並五百童子,皆得柔順法忍。 |
鳩摩羅什譯 |
當佛現此國土嚴淨之時,寶積所將五百長者子,皆得無生法忍。八萬四千人皆發阿耨多羅三藐三菩提心。 |
玄奘譯 |
當佛現此嚴淨土時,寶性所將五百童子,一切皆得無生法忍。八萬四千諸有情類,皆發無上正等覺心。 |
英譯 |
When the splendour of the virtues of the Buddhakṣetra appeared to them, the minds of eighty-four thousand living beings turned towards supreme and perfect enlightnment and the five hundred Licchavis who accompanied the Licchavikumāra Ratnākara obtained the prepatory certainty. |
現代漢譯 |
但是,當佛土的功德莊嚴顯現出來時,八萬四千人於無上正等正覺發願〔成就〕。而且和離車族童子寶積一起來的那五百離車族童子,他們也得到了隨順忍。 |
● |
ratnākareṇa ⇨ ratna-ākara m.sg.ins. (人名)寶積。依主釋(屬格關係)
⋄支譯: 寶事
⋄ 什譯: 寶積
⋄ 玄譯: 寶性
|
|
ratna ⇨ n. 珠寶
|
|
ākara ⇨ m. 堆
|
● |
licchavikumāreṇa ⇨ licchavi-kumāra m.sg.ins. 離車族的童子。依主釋(屬格關係)
⋄支譯: (無)
⋄ 什譯: (無)
⋄ 玄譯: (無)
|
|
licchavi ⇨ m. 種族名
|
|
kumāra ⇨ m. 年青人、男孩子,童子
|
● |
sārdham ⇨ adv. 和...一起;伴隨著...。搭配instr.
⋄支譯: 並
⋄ 什譯: 所將
⋄ 玄譯: 所將
|
● |
pañca ⇨ pañca num. adj. n.pl.nom. 五。修飾licchavikumāraśatāni
|
● |
licchavikumāraśatāni ⇨ licchavi-kumāra-śata n.pl.nom. 一百個離車族的童子。依主釋(屬格關係)
|
|
licchavi-kumāra ⇨ 離車族的童子。依主釋(屬格關係)
|
|
licchavi ⇨ m. 種族名
|
|
kumāra ⇨ m. 年青人、男孩子,童子
|
|
śata ⇨ n. 百
|
● |
ā-√gam ⇨ 來
|
|
ā ⇨ pref. 往己身的方向
|
|
√gam ⇨ 去
|
● |
ānulomikyāḥ ⇨ ānulomikī < anu-loma-ika adj.f.sg.gen. 順服的
|
|
anuloma ⇨ anu-loma adj. 隨順的、合乎情理的
|
|
anu ⇨ pref. 隨
|
|
loma ⇨ loman n. 毛。 loma 是 loman 的複合詞形
|
|
ika ⇨ 構成表示“與...有關的”意含的名詞或形容詞後綴
|
● |
kṣānteḥ ⇨ kṣānti f.sg.gen. 耐心、安忍
|
● |
pratilambhaḥ ⇨ prati-lambha < prati-√labh m.sg.nom. 得到
|
|
prati-√labh ⇨ 得到
|
|
prati ⇨ pref. 返
|
|
√labh ⇨ 得到
|
● |
abhūt ⇨ √bhū aor.sg.3. 存在
|