梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第988頁 / 共1461頁

序號1-36

梵語 [1-36-1] asmin khalu punar buddhakṣetraguṇavyūhālaṃkāre saṃdarśyamāne caturaśīteḥ prāṇisahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni || yāni ca tāni ratnākareṇa licchavikumāreṇa sārdhaṃ pañca licchavikumāraśatāny āgatāni teṣām apy ānulomikyāḥ kṣānteḥ pratilambho ’bhūt →asmin khalu punar buddhakṣetraguṇavyūhālaṃkāre saṃdarśyamāne caturaśīteḥ prāṇisahasrāṇām anuttarāyām samyaksaṃbodhau cittāni utpannāni || yāni ca tāni ratnākareṇa licchavikumāreṇa sārdham pañca licchavikumāraśatāni āgatāni teṣām api ānulomikyāḥ kṣānteḥ pratilambhaḥ abhūt.
支謙譯 當佛現此佛土嚴淨之時,八萬四千人發無上正真道意。長者子寶事並五百童子,皆得柔順法忍。
鳩摩羅什譯 當佛現此國土嚴淨之時,寶積所將五百長者子,皆得無生法忍。八萬四千人皆發阿耨多羅三藐三菩提心。
玄奘譯 當佛現此嚴淨土時,寶性所將五百童子,一切皆得無生法忍。八萬四千諸有情類,皆發無上正等覺心。
英譯 When the splendour of the virtues of the Buddhakṣetra appeared to them, the minds of eighty-four thousand living beings turned towards supreme and perfect enlightnment and the five hundred Licchavis who accompanied the Licchavikumāra Ratnākara obtained the prepatory certainty.
現代漢譯 但是,當佛土的功德莊嚴顯現出來時,八萬四千人於無上正等正覺發願〔成就〕。而且和離車族童子寶積一起來的那五百離車族童子,他們也得到了隨順忍。

序號1-36-1

梵語 [1-36-1-1] [1-36-1-2] [1-36-1-3] [1-36-1-4] [1-36-1-5] [1-36-1-6] [1-36-1-7] [1-36-1-8] [1-36-1-9] [1-36-1-10] [1-36-1-11] [1-36-1-12] [1-36-1-13] [1-36-1-14] [1-36-1-15] [1-36-1-16] [1-36-1-17] [1-36-1-18] [1-36-1-19]

序號1-36-1-7

梵語 samyaksaṃbodhau
梵語非連聲形式 samyak-saṃbodhi
梵語標註 f.sg.loc.
支謙譯 正真道
鳩摩羅什譯 三藐三菩提
玄奘譯 正等覺
現代漢譯 正等覺。持業釋(形容詞關係)

samyak ⇨ samyañc adj. 正確的、完全的。samyak是samyañc的複合詞形
saṃbodhi ⇨ saṃ-bodhi f. 覺悟 ⋄支譯: 大道
sam ⇨ prefix 此處等同sama, 意思是平等的、等同的、正確的
bodhi ⇨ f.m. 覺悟

第988頁 / 共1461頁