《法華經》對勘材料
![]() |
|
第1276頁 / 共4097頁 | |
|
序號1-116
| 梵語 | bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmaṃ deśitavān [1-116-1] |
|---|---|
| 梵語非連聲形式 | bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmam deśitavān |
| 現代漢譯 | “為眾菩薩和大士宣示相應的六波羅蜜法,發於無上正等菩提,最終到達一切知的智慧。 |
| 注 | 1-114.的後續子句。 |
| 護譯 | 為諸菩薩講六度無極。使逮無上正真道。至諸通慧。 |
| 什譯 | (無)。 |
序號1-116-1 
| 梵語 | bodhisattvānāṃ ca mahāsattvānāṃ ca [1-116-1-1] ṣaṭ-pāramitā-pratisaṃyuktam [1-116-1-2] anuttarāṃ samyak-saṃbodhim ārabhya [1-116-1-3] sarvajña-jñāna-paryavasānaṃ dharmaṃ [1-116-1-4] deśitavān [1-116-1-5] |
|---|---|
| 梵語非連聲形式 | bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmam deśitavān |
| 現代漢譯 | “為眾菩薩和大士宣示相應的六波羅蜜法,發於無上正等菩提,最終到達一切知的智慧。 |
| 注 | 1-114.的後續子句。 |
| 護譯 | 為諸菩薩講六度無極。使逮無上正真道。至諸通慧。 |
| 什譯 | (無)。 |
序號1-116-1-4
| 梵語 | sarvajña-jñāna-paryavasānam dharmam |
|---|---|
| 現代漢譯 | 一切智究竟之法。 |
| ● | sarvajña-jñāna-paryavasānam ⇨ sarvajña-jñāna-paryavasāna m.sg.Ac. 究竟一切智;以一切智為究竟。持業釋(同位格關係)。 護譯: 至諸通慧。 [注] 依主釋(業格關係)↔動賓結構。 |
|---|---|
| sarvajña-jñāna ⇨ n. 一切智智。依主釋(屬格關係)。 | |
| sarvajña ⇨ adj. 了解一切的。依主釋(業格關係)。 | |
| jñāna ⇨ n. 智慧。 | |
| paryavasāna ⇨ n. 最後、究竟、窮盡。動名詞。 | |
| ● | dharmam ⇨ dharma m.sg.Ac. 法教、正法。 |
![]() |
|
第1276頁 / 共4097頁 | |
|
|


