梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1276頁 / 共4097頁

序號1-116

梵語 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmaṃ deśitavān [1-116-1]
梵語非連聲形式 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmam deśitavān
現代漢譯 “為眾菩薩和大士宣示相應的六波羅蜜法,發於無上正等菩提,最終到達一切知的智慧。
1-114.的後續子句。
護譯 為諸菩薩講六度無極。使逮無上正真道。至諸通慧。
什譯 (無)。

序號1-116-1

梵語 bodhisattvānāṃ ca mahāsattvānāṃ ca [1-116-1-1] ṣaṭ-pāramitā-pratisaṃyuktam [1-116-1-2] anuttarāṃ samyak-saṃbodhim ārabhya [1-116-1-3] sarvajña-jñāna-paryavasānaṃ dharmaṃ [1-116-1-4] deśitavān [1-116-1-5]
梵語非連聲形式 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmam deśitavān
現代漢譯 “為眾菩薩和大士宣示相應的六波羅蜜法,發於無上正等菩提,最終到達一切知的智慧。
1-114.的後續子句。
護譯 為諸菩薩講六度無極。使逮無上正真道。至諸通慧。
什譯 (無)。

序號1-116-1-4

梵語 sarvajña-jñāna-paryavasānam dharmam
現代漢譯 一切智究竟之法。

sarvajña-jñāna-paryavasānam ⇨ sarvajña-jñāna-paryavasāna m.sg.Ac. 究竟一切智;以一切智為究竟。持業釋(同位格關係)。 護譯: 至諸通慧。 [注] 依主釋(業格關係)↔動賓結構。
sarvajña-jñāna ⇨ n. 一切智智。依主釋(屬格關係)。
sarvajña ⇨ adj. 了解一切的。依主釋(業格關係)。
jñāna ⇨ n. 智慧。
paryavasāna ⇨ n. 最後、究竟、窮盡。動名詞。
dharmam ⇨ dharma m.sg.Ac. 法教、正法。

第1276頁 / 共4097頁