梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1275頁 / 共4097頁

序號1-116

梵語 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmaṃ deśitavān [1-116-1]
梵語非連聲形式 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmam deśitavān
現代漢譯 “為眾菩薩和大士宣示相應的六波羅蜜法,發於無上正等菩提,最終到達一切知的智慧。
1-114.的後續子句。
護譯 為諸菩薩講六度無極。使逮無上正真道。至諸通慧。
什譯 (無)。

序號1-116-1

梵語 bodhisattvānāṃ ca mahāsattvānāṃ ca [1-116-1-1] ṣaṭ-pāramitā-pratisaṃyuktam [1-116-1-2] anuttarāṃ samyak-saṃbodhim ārabhya [1-116-1-3] sarvajña-jñāna-paryavasānaṃ dharmaṃ [1-116-1-4] deśitavān [1-116-1-5]
梵語非連聲形式 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmam deśitavān
現代漢譯 “為眾菩薩和大士宣示相應的六波羅蜜法,發於無上正等菩提,最終到達一切知的智慧。
1-114.的後續子句。
護譯 為諸菩薩講六度無極。使逮無上正真道。至諸通慧。
什譯 (無)。

序號1-116-1-3

梵語 anuttarām samyak-saṃbodhim ārabhya
現代漢譯 證入無上正等正覺後;以無上正等正覺為始。

anuttarām ⇨ an-uttarā adj.f.sg.Ac. 無上、最勝。 護譯: 無上。 什譯: (無)。
samyak-saṃbodhim ⇨ samyak-saṃbodhi f.sg.Ac. 正等正覺。 護譯: 正真道。 什譯: (無)。
samyak ⇨ adv. 正確、正等。音譯爲三藐。
saṃbodhi ⇨ m.f. 正覺。音譯爲三菩提。
ārabhya ⇨ ā-√rabh ger. 證入...後、獲得...後、從……開始(後)、關於...。

第1275頁 / 共4097頁