梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1274頁 / 共4097頁

序號1-116

梵語 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmaṃ deśitavān [1-116-1]
梵語非連聲形式 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmam deśitavān
現代漢譯 “為眾菩薩和大士宣示相應的六波羅蜜法,發於無上正等菩提,最終到達一切知的智慧。
1-114.的後續子句。
護譯 為諸菩薩講六度無極。使逮無上正真道。至諸通慧。
什譯 (無)。

序號1-116-1

梵語 bodhisattvānāṃ ca mahāsattvānāṃ ca [1-116-1-1] ṣaṭ-pāramitā-pratisaṃyuktam [1-116-1-2] anuttarāṃ samyak-saṃbodhim ārabhya [1-116-1-3] sarvajña-jñāna-paryavasānaṃ dharmaṃ [1-116-1-4] deśitavān [1-116-1-5]
梵語非連聲形式 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmam deśitavān
現代漢譯 “為眾菩薩和大士宣示相應的六波羅蜜法,發於無上正等菩提,最終到達一切知的智慧。
1-114.的後續子句。
護譯 為諸菩薩講六度無極。使逮無上正真道。至諸通慧。
什譯 (無)。

序號1-116-1-2

梵語 ṣaṭ-pāramitā-pratisaṃyuktam
現代漢譯 六波羅蜜相應的[法]。
護譯 六度無極。無上正真道。 [注] Ac. ↔賓語。
什譯 (無)。

ṣaṭ-pāramitā-pratisaṃyuktam ⇨ ṣaṭ-pāramitā-pratisaṃyukta ppp.m.sg.Ac. 六波羅蜜相應的。依主釋(業格關係)。 護譯: 六度無極。 什譯: (無)。
ṣaṭ-pāramitā ⇨ f. 六度無極。持業釋(帶數釋)。
ṣaṭ ⇨ num. 六。
pāramitā ⇨ f. 到彼岸、度無極,音譯爲波羅蜜多。
saṃprayukta ⇨ sam-pra-√yuj ppp. 結合、相應。

第1274頁 / 共4097頁