梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1464頁 / 共4097頁

序號1-136

梵語 atha khalv ajita sa bhagavāṃś candrasūryapradīpas tathāgato ‘rhan samyak-saṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvam anuttarāyāṃ samyak-saṃbodhau vyākṛtya [1-136-1] tāṃ sarvāvatīṃ parṣadam āmantrayate sma [1-136-2]
梵語非連聲形式 atha khalu ajita sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas śrīgarbham nāma bodhisattvam mahāsattvam anuttarāyām samyak-saṃbodhau vyākṛtya tām sarvāvatīm parṣadam āmantrayate sma
現代漢譯 “阿逸多啊!這時,世尊日月燈明如來、阿羅漢、正等覺為名叫首藏的菩薩大士授記無上正等菩提,而後告訴全體集會大眾:
新主題鏈,連動式。
護譯 授其菩薩首藏之決,告諸比丘:
什譯 時有菩薩,名曰德藏,日月燈明佛即授其記,告諸比丘:

序號1-136-1

梵語 atha khalu [1-136-1-1] ajita [1-136-1-2] sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas [1-136-1-3] śrīgarbham nāma bodhisattvam mahāsattvam [1-136-1-4] anuttarāyām samyak-saṃbodhau [1-136-1-5] vyākṛtya [1-136-1-6]
現代漢譯 於是阿逸啊,日月燈明如來應供等正覺爲德藏菩薩大士於無上正等正覺處授記後。
護譯 授其菩薩首藏之決。 [注] ger. 結構↔連動式的VP1。
什譯 時有菩薩,名曰德藏,日月燈明佛即授其記。 [注] ger. 結構↔連動式的VP1。

序號1-136-1-4

梵語 śrīgarbham nāma bodhisattvam mahāsattvam
現代漢譯 德藏菩薩大士。
護譯 (其)菩薩首藏。 [注] Ac. ↔間接賓語。
什譯 (有)菩薩。名曰德藏,……(其)。 [注] Ac. ↔增譯動詞“有”將間接賓語提前,再通過代詞“其”回指。

śrīgarbham ⇨ śrī-garbha m.sg.Ac. (菩薩名)德藏。
nāma ⇨ adv. 名曰、名爲。
bodhisattvam mahāsattvam ⇨ 菩薩大士。二詞同位關係。
bodhisattvam ⇨ bodhi-sattva m.sg. Ac.音譯爲菩提薩埵,略作菩薩。
mahāsattvam ⇨ mahā-sattva m.sg. Ac.大士。音譯爲摩訶薩。持業釋(形容詞關係)。

第1464頁 / 共4097頁