《法華經》對勘材料
![]() |
|
第2556頁 / 共4097頁 | |
|
序號4-28
| 梵語 | atha khalu bhagavan sa daridra-puruṣas tasyāṃ velāyāṃ bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānaso dāruṇam ārta-svaraṃ muñced āraved viravet /nāhaṃ yuṣmākaṃ kiṃ-cid aparādhyāmīti vācaṃ bhāṣet [4-28-1] |
|---|---|
| 梵語非連聲形式 | atha khalu bhagavan saḥ daridra-puruṣaḥ tasyām velāyām bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ dāruṇam ārta-svaram muñcet āravet viravet /na aham yuṣmākam kiṃ-cid aparādhyāmi iti vācam bhāṣet |
| 現代漢譯 | “世尊啊!這時這個窮人惶恐不安,毛骨悚然,驚慌失措,於是痛哭尖叫,發出可怕的哀號,喊道:‘我根本沒有冒犯得罪你們什麼。’ |
| 注 | 新主題句,連動式 |
| 護譯 | “遑懅躄地,謂追者曰:‘我不相犯,何為見捉?’ |
| 什譯 | “窮子驚愕,稱怨大喚:‘我不相犯,何為見捉?’ |
序號4-28-1 
| 梵語 | atha khalu [4-28-1-1] bhagavan [4-28-1-2] sa daridra-puruṣas [4-28-1-3] tasyāṃ velāyāṃ [4-28-1-4] bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānaso [4-28-1-5] dāruṇam ārta-svaraṃ muñced āraved viravet [4-28-1-6] /nāhaṃ yuṣmākaṃ kiṃ-cid aparādhyāmīti [4-28-1-7] vācaṃ [4-28-1-8] bhāṣet [4-28-1-9] |
|---|---|
| 梵語非連聲形式 | atha khalu bhagavan saḥ daridra-puruṣaḥ tasyām velāyām bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ dāruṇam ārta-svaram muñcet āravet viravet /na aham yuṣmākam kiṃ-cid aparādhyāmi iti vācam bhāṣet |
| 現代漢譯 | “世尊啊!這時這個窮人惶恐不安,毛骨悚然,驚慌失措,於是痛哭尖叫,發出可怕的哀號,喊道:‘我根本沒有冒犯得罪你們什麼。’ |
| 注 | 新主題句,連動式 |
| 護譯 | “遑懅躄地,謂追者曰:‘我不相犯,何為見捉?’ |
| 什譯 | “窮子驚愕,稱怨大喚:‘我不相犯,何為見捉?’ |
序號4-28-1-7
| 梵語 | na aham yuṣmākam kiṃ-cid aparādhyāmi iti |
|---|---|
| 現代漢譯 | ‘我根本沒有冒犯你們。’ |
| 護譯 | 我不相犯,何為見捉? [注] iti結構↔直接引語 |
| 什譯 | 我不相犯,何為見捉? [注] iti結構↔直接引語 |
| ● | na ⇨ adv. 不,非,無。 護譯: 不。 什譯: 不。 |
|---|---|
| ● | aham ⇨ mad pers.1.sg.N. 我。 護譯: 我。 什譯: 我。 |
| ● | yuṣmākam ⇨ yuṣmad pers.2.pl.G. 對你們。 護譯: 相。 什譯: 相。 |
| ● | kiṃ-cid ⇨ kiṃ-cid indef.pron.n.sg.Ac. 任何事。 |
| kiṃ ⇨ ka inter.n.sg.Ac. 什麼。 | |
| cid ⇨ adv. 加到疑問代名詞或疑問副詞後,以傳達 “不定” 的意含。 | |
| ● | aparādhyāmi ⇨ apa-√rādh pres.1.sg.P. (我)冒犯、得罪。搭配gen. , loc.。 護譯: 犯。 什譯: 犯。 |
| apa ⇨ pref. 離開。 | |
| √rādh ⇨ 成功、傷害。 | |
| ● | iti ⇨ adv. 這樣(說)。 |
![]() |
|
第2556頁 / 共4097頁 | |
|
|


