梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2555頁 / 共4097頁

序號4-28

梵語 atha khalu bhagavan sa daridra-puruṣas tasyāṃ velāyāṃ bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānaso dāruṇam ārta-svaraṃ muñced āraved viravet /nāhaṃ yuṣmākaṃ kiṃ-cid aparādhyāmīti vācaṃ bhāṣet [4-28-1]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ tasyām velāyām bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ dāruṇam ārta-svaram muñcet āravet viravet /na aham yuṣmākam kiṃ-cid aparādhyāmi iti vācam bhāṣet
現代漢譯 “世尊啊!這時這個窮人惶恐不安,毛骨悚然,驚慌失措,於是痛哭尖叫,發出可怕的哀號,喊道:‘我根本沒有冒犯得罪你們什麼。’
新主題句,連動式
護譯 “遑懅躄地,謂追者曰:‘我不相犯,何為見捉?’
什譯 “窮子驚愕,稱怨大喚:‘我不相犯,何為見捉?’

序號4-28-1

梵語 atha khalu [4-28-1-1] bhagavan [4-28-1-2] sa daridra-puruṣas [4-28-1-3] tasyāṃ velāyāṃ [4-28-1-4] bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānaso [4-28-1-5] dāruṇam ārta-svaraṃ muñced āraved viravet [4-28-1-6] /nāhaṃ yuṣmākaṃ kiṃ-cid aparādhyāmīti [4-28-1-7] vācaṃ [4-28-1-8] bhāṣet [4-28-1-9]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ tasyām velāyām bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ dāruṇam ārta-svaram muñcet āravet viravet /na aham yuṣmākam kiṃ-cid aparādhyāmi iti vācam bhāṣet
現代漢譯 “世尊啊!這時這個窮人惶恐不安,毛骨悚然,驚慌失措,於是痛哭尖叫,發出可怕的哀號,喊道:‘我根本沒有冒犯得罪你們什麼。’
新主題句,連動式
護譯 “遑懅躄地,謂追者曰:‘我不相犯,何為見捉?’
什譯 “窮子驚愕,稱怨大喚:‘我不相犯,何為見捉?’

序號4-28-1-6

梵語 dāruṇam ārta-svaram muñcet āravet viravet
現代漢譯 痛哭嚎叫,發出可怕的哀號。
護譯 (無)。
什譯 稱怨大喚。 [注] 連動式的VP2。

dāruṇam ⇨ dāruṇa adj.m.sg.Ac. 可怕的。修飾ārta-svaram。
ārta-svaram ⇨ ārta-svara m.sg.Ac. 哀號。
ārta ⇨ adj. 痛苦的。
svara ⇨ m. 聲音。
muñcet ⇨ √muc opt.3.sg.P. 發出、釋放。
āravet ⇨ ā-√ru opt.3.sg.P. 哭喊、嚎叫。
ā ⇨ pref. 朝著...。
√ru ⇨ 吼叫。
viravet ⇨ vi-√ru opt.3.sg.P. 痛哭、尖叫。
vi ⇨ pref. 出。
√ru ⇨ 吼叫。

第2555頁 / 共4097頁