梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2554頁 / 共4097頁

序號4-28

梵語 atha khalu bhagavan sa daridra-puruṣas tasyāṃ velāyāṃ bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānaso dāruṇam ārta-svaraṃ muñced āraved viravet /nāhaṃ yuṣmākaṃ kiṃ-cid aparādhyāmīti vācaṃ bhāṣet [4-28-1]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ tasyām velāyām bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ dāruṇam ārta-svaram muñcet āravet viravet /na aham yuṣmākam kiṃ-cid aparādhyāmi iti vācam bhāṣet
現代漢譯 “世尊啊!這時這個窮人惶恐不安,毛骨悚然,驚慌失措,於是痛哭尖叫,發出可怕的哀號,喊道:‘我根本沒有冒犯得罪你們什麼。’
新主題句,連動式
護譯 “遑懅躄地,謂追者曰:‘我不相犯,何為見捉?’
什譯 “窮子驚愕,稱怨大喚:‘我不相犯,何為見捉?’

序號4-28-1

梵語 atha khalu [4-28-1-1] bhagavan [4-28-1-2] sa daridra-puruṣas [4-28-1-3] tasyāṃ velāyāṃ [4-28-1-4] bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānaso [4-28-1-5] dāruṇam ārta-svaraṃ muñced āraved viravet [4-28-1-6] /nāhaṃ yuṣmākaṃ kiṃ-cid aparādhyāmīti [4-28-1-7] vācaṃ [4-28-1-8] bhāṣet [4-28-1-9]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ tasyām velāyām bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ dāruṇam ārta-svaram muñcet āravet viravet /na aham yuṣmākam kiṃ-cid aparādhyāmi iti vācam bhāṣet
現代漢譯 “世尊啊!這時這個窮人惶恐不安,毛骨悚然,驚慌失措,於是痛哭尖叫,發出可怕的哀號,喊道:‘我根本沒有冒犯得罪你們什麼。’
新主題句,連動式
護譯 “遑懅躄地,謂追者曰:‘我不相犯,何為見捉?’
什譯 “窮子驚愕,稱怨大喚:‘我不相犯,何為見捉?’

序號4-28-1-5

梵語 bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ
現代漢譯 惶恐不安,毛骨悚然,心慌意亂,修飾daridra-puruṣaḥ。
護譯 遑懅躄地。 [注] 連動式的VP1。
什譯 驚愕。 [注] 連動式的VP1。

bhītaḥ ⇨ √bhī ppp.m.sg.N. 懼怕。
trastaḥ ⇨ √tras ppp.m.sg.N. 驚恐。
saṃvignaḥ ⇨ saṃ-√vij ppp.m.sg.N. 顫慄、驚慌、不安。
sam ⇨ pref. 完全地。
√vij ⇨ 顫慄。
saṃhṛṣṭa-roma-kūpa-jātaḥ ⇨ saṃhṛṣṭa-roma-kūpa-jāta ppp.m.sg.N. 毛髮直立。依主釋(業格關係)。
saṃhṛṣṭa-roma-kūpa ⇨ m. 毛髮直立。持業釋(形容詞關係)。
saṃhṛṣṭa ⇨ saṃ-√hṛṣ ppp. (毛髮因恐懼等)直立。
sam ⇨ pref. 完全地。
√hṛṣ ⇨ 毛髮因恐懼等 直立。
roma-kūpa ⇨ m. 毛孔。依主釋(屬格關係)。
roma ⇨ roman n. 人和動物身上的體毛。
kūpa ⇨ m. 毛孔。
jāta ⇨ √jan ppp. 出生。
udvigna-mānasaḥ ⇨ udvigna-mānasa adj.m.sg.N. 心慌意亂。持業釋(形容詞關係)。
udvigna ⇨ ud-√vij ppp. 攪動、不安。
ud ⇨ pref. 往上。
√vij ⇨ 顫慄。
mānasa ⇨ n. 心。構成形容詞性複合詞時,表示心懷...的。

第2554頁 / 共4097頁