梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2556頁 / 共4097頁

序號4-28

梵語 atha khalu bhagavan sa daridra-puruṣas tasyāṃ velāyāṃ bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānaso dāruṇam ārta-svaraṃ muñced āraved viravet /nāhaṃ yuṣmākaṃ kiṃ-cid aparādhyāmīti vācaṃ bhāṣet [4-28-1]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ tasyām velāyām bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ dāruṇam ārta-svaram muñcet āravet viravet /na aham yuṣmākam kiṃ-cid aparādhyāmi iti vācam bhāṣet
現代漢譯 “世尊啊!這時這個窮人惶恐不安,毛骨悚然,驚慌失措,於是痛哭尖叫,發出可怕的哀號,喊道:‘我根本沒有冒犯得罪你們什麼。’
新主題句,連動式
護譯 “遑懅躄地,謂追者曰:‘我不相犯,何為見捉?’
什譯 “窮子驚愕,稱怨大喚:‘我不相犯,何為見捉?’

序號4-28-1

梵語 atha khalu [4-28-1-1] bhagavan [4-28-1-2] sa daridra-puruṣas [4-28-1-3] tasyāṃ velāyāṃ [4-28-1-4] bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānaso [4-28-1-5] dāruṇam ārta-svaraṃ muñced āraved viravet [4-28-1-6] /nāhaṃ yuṣmākaṃ kiṃ-cid aparādhyāmīti [4-28-1-7] vācaṃ [4-28-1-8] bhāṣet [4-28-1-9]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ tasyām velāyām bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ dāruṇam ārta-svaram muñcet āravet viravet /na aham yuṣmākam kiṃ-cid aparādhyāmi iti vācam bhāṣet
現代漢譯 “世尊啊!這時這個窮人惶恐不安,毛骨悚然,驚慌失措,於是痛哭尖叫,發出可怕的哀號,喊道:‘我根本沒有冒犯得罪你們什麼。’
新主題句,連動式
護譯 “遑懅躄地,謂追者曰:‘我不相犯,何為見捉?’
什譯 “窮子驚愕,稱怨大喚:‘我不相犯,何為見捉?’

序號4-28-1-7

梵語 na aham yuṣmākam kiṃ-cid aparādhyāmi iti
現代漢譯 ‘我根本沒有冒犯你們。’
護譯 我不相犯,何為見捉? [注] iti結構↔直接引語
什譯 我不相犯,何為見捉? [注] iti結構↔直接引語

na ⇨ adv. 不,非,無。 護譯: 不。 什譯: 不。
aham ⇨ mad pers.1.sg.N. 我。 護譯: 我。 什譯: 我。
yuṣmākam ⇨ yuṣmad pers.2.pl.G. 對你們。 護譯: 相。 什譯: 相。
kiṃ-cid ⇨ kiṃ-cid indef.pron.n.sg.Ac. 任何事。
kiṃ ⇨ ka inter.n.sg.Ac. 什麼。
cid ⇨ adv. 加到疑問代名詞或疑問副詞後,以傳達 “不定” 的意含。
aparādhyāmi ⇨ apa-√rādh pres.1.sg.P. (我)冒犯、得罪。搭配gen. , loc.。 護譯: 犯。 什譯: 犯。
apa ⇨ pref. 離開。
√rādh ⇨ 成功、傷害。
iti ⇨ adv. 這樣(說)。

第2556頁 / 共4097頁