梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3062頁 / 共4097頁

序號4-62

梵語 vayaṃ ca bhagavaṃs tisṛbhir duḥkhatābhiḥ saṃpīḍitā abhūma [4-62-1] /katamābhis tisṛbhir yad uta duḥkha-duḥkhatayā saṃskāra-duḥkhatayā vipariṇāma-duḥkhatayā ca saṃsāre ca hīnādhimuktikāḥ [4-62-2]
現代漢譯 “世尊啊!我們遭受三種痛苦折磨。哪三種?即苦苦、行苦、壞苦,因此在生死輪迴中,志向低下。
新主題句
護譯 “勉濟吾等三界勤苦,如富長者還執其子,度脫生死。
什譯 “世尊!我等以三苦故,於生死中受諸熱惱,迷惑無知,樂著小法。

序號4-62-2

梵語 katamābhis tisṛbhir [4-62-2-1] yad uta [4-62-2-2] duḥkha-duḥkhatayā [4-62-2-3] saṃskāra-duḥkhatayā [4-62-2-4] vipariṇāma-duḥkhatayā [4-62-2-5] ca saṃsāre [4-62-2-6] ca hīnādhimuktikāḥ [4-62-2-7]
梵語非連聲形式 katamābhiḥ tisṛbhiḥ yat uta duḥkha-duḥkhatayā saṃskāra-duḥkhatayā vipariṇāma-duḥkhatayā ca saṃsāre ca hīna-adhimuktikāḥ
現代漢譯 哪三種?即苦苦、行苦、壞苦。並且在生死輪迴中,我們志向低下。
護譯 如富長者還執其子,度脫生死。
什譯 於生死中受諸熱惱,迷惑無知,樂著小法。

序號4-62-2-3

梵語 duḥkha-duḥkhatayā
梵語非連聲形式 duḥkha-duḥkha-tā
梵語標註 f.sg.I.
現代漢譯 由於苦而感到苦的這一狀態,漢譯作苦苦性。依主釋(具格關係)。

duḥkha ⇨ n. 苦。
tā ⇨ 形成陰性抽象名詞的後綴,意思是 “... 的狀態”。

第3062頁 / 共4097頁