梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3065頁 / 共4097頁

序號4-62

梵語 vayaṃ ca bhagavaṃs tisṛbhir duḥkhatābhiḥ saṃpīḍitā abhūma [4-62-1] /katamābhis tisṛbhir yad uta duḥkha-duḥkhatayā saṃskāra-duḥkhatayā vipariṇāma-duḥkhatayā ca saṃsāre ca hīnādhimuktikāḥ [4-62-2]
現代漢譯 “世尊啊!我們遭受三種痛苦折磨。哪三種?即苦苦、行苦、壞苦,因此在生死輪迴中,志向低下。
新主題句
護譯 “勉濟吾等三界勤苦,如富長者還執其子,度脫生死。
什譯 “世尊!我等以三苦故,於生死中受諸熱惱,迷惑無知,樂著小法。

序號4-62-2

梵語 katamābhis tisṛbhir [4-62-2-1] yad uta [4-62-2-2] duḥkha-duḥkhatayā [4-62-2-3] saṃskāra-duḥkhatayā [4-62-2-4] vipariṇāma-duḥkhatayā [4-62-2-5] ca saṃsāre [4-62-2-6] ca hīnādhimuktikāḥ [4-62-2-7]
梵語非連聲形式 katamābhiḥ tisṛbhiḥ yat uta duḥkha-duḥkhatayā saṃskāra-duḥkhatayā vipariṇāma-duḥkhatayā ca saṃsāre ca hīna-adhimuktikāḥ
現代漢譯 哪三種?即苦苦、行苦、壞苦。並且在生死輪迴中,我們志向低下。
護譯 如富長者還執其子,度脫生死。
什譯 於生死中受諸熱惱,迷惑無知,樂著小法。

序號4-62-2-6

梵語 saṃsāre
梵語非連聲形式 saṃsāra < saṃ-√sṛ
梵語標註 m.sg.L.
現代漢譯 生死輪轉中、輪回中。
護譯 生死。
什譯 於生死中。 [注] L. ↔“於……中”框式結構,作地點狀語

saṃ-√sṛ ⇨ 來回的走;徘徊。
sam ⇨ pref. 一起。
√sṛ ⇨ 流、移動。

第3065頁 / 共4097頁