梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3066頁 / 共4097頁

序號4-62

梵語 vayaṃ ca bhagavaṃs tisṛbhir duḥkhatābhiḥ saṃpīḍitā abhūma [4-62-1] /katamābhis tisṛbhir yad uta duḥkha-duḥkhatayā saṃskāra-duḥkhatayā vipariṇāma-duḥkhatayā ca saṃsāre ca hīnādhimuktikāḥ [4-62-2]
現代漢譯 “世尊啊!我們遭受三種痛苦折磨。哪三種?即苦苦、行苦、壞苦,因此在生死輪迴中,志向低下。
新主題句
護譯 “勉濟吾等三界勤苦,如富長者還執其子,度脫生死。
什譯 “世尊!我等以三苦故,於生死中受諸熱惱,迷惑無知,樂著小法。

序號4-62-2

梵語 katamābhis tisṛbhir [4-62-2-1] yad uta [4-62-2-2] duḥkha-duḥkhatayā [4-62-2-3] saṃskāra-duḥkhatayā [4-62-2-4] vipariṇāma-duḥkhatayā [4-62-2-5] ca saṃsāre [4-62-2-6] ca hīnādhimuktikāḥ [4-62-2-7]
梵語非連聲形式 katamābhiḥ tisṛbhiḥ yat uta duḥkha-duḥkhatayā saṃskāra-duḥkhatayā vipariṇāma-duḥkhatayā ca saṃsāre ca hīna-adhimuktikāḥ
現代漢譯 哪三種?即苦苦、行苦、壞苦。並且在生死輪迴中,我們志向低下。
護譯 如富長者還執其子,度脫生死。
什譯 於生死中受諸熱惱,迷惑無知,樂著小法。

序號4-62-2-7

梵語 hīna-adhimuktikāḥ
梵語非連聲形式 hīna-adhimukti-ka
梵語標註 adj.m.pl.N.
現代漢譯 志向低下。依主釋(依格關係)。
護譯 (無)。
什譯 迷惑無知,樂著小法。

hīna ⇨ √hā ppp. 不足、低下。
adhimuktika ⇨ adhimukti-ka adj. 對...有熱烈的興趣;心傾向...;志向...。搭配loc.。
adhimukti ⇨ adhi-mukti f. 強烈的傾向;志向;信心。漢譯作信解、勝解、愛樂。
adhi ⇨ pref. 在上面的,漢譯作增上。
mukti ⇨ < mukta < ppp. of √muc f. 解脫。
√muc ⇨ 釋放。

第3066頁 / 共4097頁