梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3224頁 / 共4097頁

序號4-74

梵語 atha khalv āyuṣmān mahākāśyapas tasyāṃ velāyām imā gathā abhāṣata [4-74-1]
梵語非連聲形式 atha khalu āyuṣmān mahākāśyapaḥ tasyām velāyām imā gathā abhāṣata
現代漢譯 這時,尊者大迦葉宣說了這些偈頌:
新主題句
護譯 時大迦葉則說頌曰:
什譯 爾時摩訶迦葉欲重宣此義,而說偈言:

序號4-74-1

梵語 atha khalv [4-74-1-1] āyuṣmān mahākāśyapas [4-74-1-2] tasyāṃ velāyām [4-74-1-3] imā gathā [4-74-1-4] abhāṣata [4-74-1-5]
梵語非連聲形式 atha khalu āyuṣmān mahākāśyapaḥ tasyām velāyām imā gathā abhāṣata
現代漢譯 這時,尊者大迦葉宣說了這些偈頌:
新主題句
護譯 時大迦葉則說頌曰:
什譯 爾時摩訶迦葉欲重宣此義,而說偈言:

序號4-74-1-2

梵語 āyuṣmān mahākāśyapaḥ
現代漢譯 尊者大迦葉。
護譯 大迦葉。
什譯 摩訶迦葉。

āyuṣmān ⇨ āyuṣ-mat adj.m.sg.N. 具壽、尊者。加在人名前,表尊敬。 護譯: 賢者。 什譯: 慧命。
āyuṣ ⇨ āyus n. 壽命。āyuṣ是複合詞形。
mat ⇨ 構成形容詞的後綴,表示 “具有...” 的意思。
mahākāśyapaḥ ⇨ mahā-kāśyapa m.sg.N. (人名)音譯為摩訶迦葉。

第3224頁 / 共4097頁